गणेशस्तोत्राणि gaṇeśastotrāṇi

वन्दे देवं विबुधविनुतं वेदवेद्यं दयालुं
विघ्नध्वान्तप्रशमनरविं विश्ववन्द्यं प्रसन्नम् ;
वेतण्डास्यं विदलितरिपुं वामदेवाग्र्यसूनुं
विद्यानाथं विमलयशसं वाञ्छितार्थप्रदं तम् .१..
vande devaṃ vibudhavinutaṃ vedavedyaṃ dayāluṃ
vighnadhvāntapraśamanaraviṃ viśvavandyaṃ prasannam ;
vetaṇḍāsyaṃ vidalitaripuṃ vāmadevāgryasūnuṃ
vidyānāthaṃ vimalayaśasaṃ vāñchitārthapradaṃ tam .1..
इति दक्षिणाम्नाय-श्री-शृङ्गेरी-शारदा-पीठाधीश्वर-
जगद्गुरुशङ्कराचार्य-अनन्तश्रीविभूषित-श्रीभारतीतीर्थ-
महास्वामिविरचित-गणेश-ध्यानम्
iti dakṣiṇāmnāya-śrī-śṛṅgerī-śāradā-pīṭhādhīśvara-
jagadguruśaṅkarācārya-anantaśrīvibhūṣita-śrībhāratītīrtha-
mahāsvāmiviracita-gaṇeśa-dhyānam

सावेरीरागः, रूपकतालः
sāverīrāgaḥ, rūpakatālaḥ
प्रणमामि गणेश्वरं विघ्नध्वान्तदिनेश्वरम् .
praṇamāmi gaṇeśvaraṃ vighnadhvāntadineśvaram .
पुरारिप्रियनन्दनं सुरारिदर्पदलनम्
मुरारिपूजितपदं विदारितान्तरायम् .
purāripriyanandanaṃ surāridarpadalanam
murāripūjitapadaṃ vidāritāntarāyam .
अज्ञानमाशु विनाशयन्तं प्रज्ञां द्रुतं प्रयच्छन्तम् ;
भक्ताभीष्टप्रदातारं भारतीतीर्थपूजितम् .
ajñānamāśu vināśayantaṃ prajñāṃ drutaṃ prayacchantam ;
bhaktābhīṣṭapradātāraṃ bhāratītīrthapūjitam .

मुदा करात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासलोकरक्षकम्;
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम्.१.
mudā karāttamodakaṃ sadā vimuktisādhakaṃ
kalādharāvataṃsakaṃ vilāsalokarakṣakam;
anāyakaikanāyakaṃ vināśitebhadaityakaṃ
natāśubhāśunāśakaṃ namāmi taṃ vināyakam.1.
नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्;
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम्.२.
natetarātibhīkaraṃ navoditārkabhāsvaraṃ
namatsurārinirjaraṃ natādhikāpaduddharam;
sureśvaraṃ nidhīśvaraṃ gajeśvaraṃ gaṇeśvaraṃ
maheśvaraṃ tamāśraye parātparaṃ nirantaram.2.
समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम्;
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम्.३.
samastalokaśaṅkaraṃ nirastadaityakuñjaraṃ
daretarodaraṃ varaṃ varebhavaktramakṣaram;
kṛpākaraṃ kṣamākaraṃ mudākaraṃ yaśaskaraṃ
manaskaraṃ namaskṛtāṃ namaskaromi bhāsvaram.3.
अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्;
प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं
कपोलदानवारणं भजे पुराणवारणम्.४.
akiñcanārtimārjanaṃ cirantanoktibhājanaṃ
purāripūrvanandanaṃ surārigarvacarvaṇam;
prapañcanāśabhīṣaṇaṃ dhanañjayādibhūṣaṇaṃ
kapoladānavāraṇaṃ bhaje purāṇavāraṇam.4.
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्;
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम्.५.
nitāntakāntadantakāntimantakāntakātmajaṃ
acintyarūpamantahīnamantarāyakṛntanam;
hṛdantare nirantaraṃ vasantameva yogināṃ
tamekadantameva taṃ vicintayāmi santatam.5.
महागणेशपञ्चरत्नमादरेण यो’न्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्;
अरोगतां अदोषतां सुसाहितीं सुपुत्रतां
समीहितायुरष्टभूतिमभ्युपैति सो’चिरात्.६.
mahāgaṇeśapañcaratnamādareṇa yo’nvahaṃ
prajalpati prabhātake hṛdi smaran gaṇeśvaram;
arogatāṃ adoṣatāṃ susāhitīṃ suputratāṃ
samīhitāyuraṣṭabhūtimabhyupaiti so’cirāt.6.

श्रीशृङ्गेरी जगद्रुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंहभारती
महास्वामिभिः विरचितम्
śrīśṛṅgerī jagadruru śrīsaccidānandaśivābhinavanṛsiṃhabhāratī
mahāsvāmibhiḥ viracitam
सरागलोकदुर्लभं विरागिलोकपूजितं
सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् ;
गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चका
नमामि तं गणाधिपं कृपापयः पयोनिधिम् .१.
sarāgalokadurlabhaṃ virāgilokapūjitaṃ
surāsurairnamaskṛtaṃ jarāpamṛtyunāśakam ;
girā guruṃ śriyā hariṃ jayanti yatpadārcakā
namāmi taṃ gaṇādhipaṃ kṛpāpayaḥ payonidhim .1.
गिरीन्द्रजामुखाम्बुजप्रमोददानभास्करं
करीन्द्रवक्त्रमानताघसङ्घवारणोद्यतम् ;
सरीसृपेशबद्धकुक्षिमाश्रयामि सन्ततं
शरीरकान्तिनिर्जिताब्जबन्धुबालसन्ततिम् .२.
girīndrajāmukhāmbujapramodadānabhāskaraṃ
karīndravaktramānatāghasaṅghavāraṇodyatam ;
sarīsṛpeśabaddhakukṣimāśrayāmi santataṃ
śarīrakāntinirjitābjabandhubālasantatim .2.
शुकादिमौनिवन्दितं गकारवाच्यमक्षरं
प्रकाममिष्टदायिनं सकामनम्रपङ्क्तये ;
चकासतं चतुर्भुजैर्विकासिपद्मपूजितं
प्रकाशितात्मतत्त्वकं नमाम्यहं गणाधिपम्.३.
śukādimaunivanditaṃ gakāravācyamakṣaraṃ
prakāmamiṣṭadāyinaṃ sakāmanamrapaṅktaye ;
cakāsataṃ caturbhujairvikāsipadmapūjitaṃ
prakāśitātmatattvakaṃ namāmyahaṃ gaṇādhipam.3.
नाराधिपत्वदायिकं स्वरादिलोकनायकं
ज्वरादिरोगवारकं निराकृतासुरव्रजम् ;
कराम्बुजोल्लसत्सृणिं विकारशून्यमानसैर्हृदा
सदा विभावितम् मुदा नमामि विध्नपम् .४.
nārādhipatvadāyikaṃ svarādilokanāyakaṃ
jvarādirogavārakaṃ nirākṛtāsuravrajam ;
karāmbujollasatsṛṇiṃ vikāraśūnyamānasairhṛdā
sadā vibhāvitam mudā namāmi vidhnapam .4.
श्रमापनोदनक्षमं समाहितान्तरात्मनां
सुमादिभिः सदार्चितं क्षमानिधिं गणाधिपम् ;
रमाधवादिपूजितं यमान्तकात्मसम्भवं
शमादिषड्गुणप्रदं नमाम्यहं विभूतये .५.
śramāpanodanakṣamaṃ samāhitāntarātmanāṃ
sumādibhiḥ sadārcitaṃ kṣamānidhiṃ gaṇādhipam ;
ramādhavādipūjitaṃ yamāntakātmasambhavaṃ
śamādiṣaḍguṇapradaṃ namāmyahaṃ vibhūtaye .5.
गणाधिपस्य पञ्चकं नृणामभीष्टदायकं
प्रणामपूर्वकं जनाः पठन्ति ये मुदायुताः ;
भवन्ति ते विदां पुरःप्रगीतवैभवा
जवाच्चिरायुषो’धिकश्रियः सुसूनवो न संशयः .६.
gaṇādhipasya pañcakaṃ nṛṇāmabhīṣṭadāyakaṃ
praṇāmapūrvakaṃ janāḥ paṭhanti ye mudāyutāḥ ;
bhavanti te vidāṃ puraḥpragītavaibhavā
javāccirāyuṣo’dhikaśriyaḥ susūnavo na saṃśayaḥ .6.
.इति गणाधिपपञ्चरत्नम् .
.iti gaṇādhipapañcaratnam .

रणत्क्षुद्रघण्टानिनादाभिरामं
चलत्ताण्डवोद्दण्डवत्पद्मतालम् ;
लसत्तुन्दिलाङ्गोपरिव्यालहारं
गणाधीशमीशानसूनुं तमीडे .१.

raṇatkṣudraghaṇṭāninādābhirāmaṃ
calattāṇḍavoddaṇḍavatpadmatālam ;
lasattundilāṅgoparivyālahāraṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .1.

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं
स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् ;
गलद्दर्पसौगन्ध्यलोलालिमालं
गणाधीशमीशानसूनुं तमीडे .२.

dhvanidhvaṃsavīṇālayollāsivaktraṃ
sphuracchuṇḍadaṇḍollasadbījapūram ;
galaddarpasaugandhyalolālimālaṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .2.

प्रकाशज्जपारक्तरत्नप्रसून –
प्रवालप्रभातारुणज्योतिरेकम् ;
प्रलम्बोदरं वक्रतुण्डैकदन्तं
गणाधीशमीशानसूनुं तमीडे .३.
prakāśajjapāraktaratnaprasūna –
pravālaprabhātāruṇajyotirekam ;
pralambodaraṃ vakratuṇḍaikadantaṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .3.
विचित्रस्फुरद्रत्नमालाकिरीटं
किरीटोल्लसच्चन्द्ररेखाविभूषम् ;
विभूषैकभूषं भवध्वंसहेतुं
गणाधीशमीशानसूनुं तमीडे .४.
vicitrasphuradratnamālākirīṭaṃ
kirīṭollasaccandrarekhāvibhūṣam ;
vibhūṣaikabhūṣaṃ bhavadhvaṃsahetuṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .4.
उदञ्चद्भुजावल्लरीदृश्यमूलो –
च्चलद्भूलताविभ्रमभ्राजदक्षम् ;
मरुत्सुन्दरीचामरैः सेव्यमानं
गणाधीशमीशानसूनुं तमीडे .५.
udañcadbhujāvallarīdṛśyamūlo –
ccaladbhūlatāvibhramabhrājadakṣam ;
marutsundarīcāmaraiḥ sevyamānaṃ
gaṇādhīśamīśānasūnuṃ tamīḍe .5.
स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं
कृपाकोमलोदारलीलावतारम् ;
कलाबिन्दुगं गीयते योगिवर्यै –
र्गणाधीशमीशानसूनुं तमीडे .६.
sphuranniṣṭhurālolapiṅgākṣitāraṃ
kṛpākomalodāralīlāvatāram ;
kalābindugaṃ gīyate yogivaryai –
rgaṇādhīśamīśānasūnuṃ tamīḍe .6.
यमेकाक्षरं निर्मलं निर्विकल्पं
गुणातीतमानन्दमाकारशून्यम् ;
परं पारमोङ्कारमाम्नायगर्भं
वदन्ति प्रगल्भं पुराणं तमीडे .७.
yamekākṣaraṃ nirmalaṃ nirvikalpaṃ
guṇātītamānandamākāraśūnyam ;
paraṃ pāramoṅkāramāmnāyagarbhaṃ
vadanti pragalbhaṃ purāṇaṃ tamīḍe .7.
चिदानन्दसान्द्राय शान्ताय तुभ्यं
नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ;
नमो’नन्तलीलाय कैवल्यभासे
नमो विश्वबीज प्रसीदेशसूनो .८.
cidānandasāndrāya śāntāya tubhyaṃ
namo viśvakartre ca hartre ca tubhyam ;
namo’nantalīlāya kaivalyabhāse
namo viśvabīja prasīdeśasūno .8.
इमं सुस्तवं प्रातरुत्थाय भक्त्या
पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् ;
गणेशप्रसादेन सिध्यन्ति वाचो
गणेशे विभौ दुर्लभं किं प्रसन्ने .९.
imaṃ sustavaṃ prātarutthāya bhaktyā
paṭhedyastu martyo labhetsarvakāmān ;
gaṇeśaprasādena sidhyanti vāco
gaṇeśe vibhau durlabhaṃ kiṃ prasanne .9.

गुरुस्तोत्राणि gurustotrāṇi

ओमित्येतद्यस्य बुधैर्नाम गृहीतं
यद्भासेदं भाति समस्तं वियदादि ;
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . १ .
omityetadyasya budhairnāma gṛhītaṃ
yadbhāsedaṃ bhāti samastaṃ viyadādi ;
yasyājñātaḥ svasvapadasthā vidhimukhyā-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 1 .
नम्राङ्गाणां भक्तिमतां यं पुरुषार्था-
न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ;
पादाम्भोजाधस्तनितापस्मृतिमीशं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . २ .
namrāṅgāṇāṃ bhaktimatāṃ yaṃ puruṣārthā-
ndatvā kṣipraṃ hanti ca tatsarvavipattīḥ ;
pādāmbhojādhastanitāpasmṛtimīśaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 2 .
मोहध्वस्त्यै वैणिकवैयासिकिमुख्याः
संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ;
हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . ३ .
mohadhvastyai vaiṇikavaiyāsikimukhyāḥ
saṃvinmudrāpustakavīṇākṣaguṇānyam ;
hastāmbhojairbibhratamārādhitavanta-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 3 .
भद्रारूढं भद्रदमाराधयित्R^ईणां
भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ;
आदित्या यं वाञ्छितसिद्ध्यै करुणाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . ४ .
bhadrārūḍhaṃ bhadradamārādhayitR^īṇāṃ
bhaktiśraddhāpūrvakamīśaṃ praṇamanti ;
ādityā yaṃ vāñchitasiddhyai karuṇābdhiṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 4 .
गर्भान्तःस्थाः प्राणिन एते भवपाश-
च्छेदे दक्षं निश्चितवन्तः शरणं यम् ;
आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . ५ .
garbhāntaḥsthāḥ prāṇina ete bhavapāśa-
cchede dakṣaṃ niścitavantaḥ śaraṇaṃ yam ;
ārādhyāṅghriprasphuradambhoruhayugmaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 5 .
वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा-
द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ;
सेवन्ते’ध्यासीनमनन्तं वटमूलं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . ६ .
vaktraṃ dhanyāḥ saṃsṛtivārdheratimātrā-
dbhītāḥ santaḥ pūrṇaśaśāṅkadyuti yasya ;
sevante’dhyāsīnamanantaṃ vaṭamūlaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 6 .
तेजःस्तोमैरङ्गदसङ्घट्टितभास्व-
न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः ;
तेजोमूर्तिं स्वानिलतेजःप्रमुखाब्धिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . ७ .
tejaḥstomairaṅgadasaṅghaṭṭitabhāsva-
nmāṇikyotthairbhāsitaviśvo rucirairyaḥ ;
tejomūrtiṃ svānilatejaḥpramukhābdhiṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 7 .
दध्याज्यादिद्रव्यककर्माण्यखिलानि
त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ;
यज्जिज्ञासांरूपफलार्थी क्षितिदेव-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . ८ .
dadhyājyādidravyakakarmāṇyakhilāni
tyaktvā kāṅkṣāṃ karmaphaleṣvatra karoti ;
yajjijñāsāṃrūpaphalārthī kṣitideva-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 8 .
क्षिप्रं लोके यं भजमानः पृथुपुण्यः
प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः ;
प्रत्यग्भूतं ब्रह्म परं सन् रमते च
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . ९ .
kṣipraṃ loke yaṃ bhajamānaḥ pṛthupuṇyaḥ
pradhvastādhiḥ projjhitasaṃsṛtyakhilārtiḥ ;
pratyagbhūtaṃ brahma paraṃ san ramate ca
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 9 .
णानेत्येवं यन्मनुमध्यस्थितवर्णा-
न्भक्ताः काले वर्णगृहीत्यै प्रजपन्तः ;
मोदन्ते सम्प्राप्तसमस्तश्रुतितन्त्रा-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . १० .
ṇānetyevaṃ yanmanumadhyasthitavarṇā-
nbhaktāḥ kāle varṇagṛhītyai prajapantaḥ ;
modante samprāptasamastaśrutitantrā-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 10 .
मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द-
प्रालेयाम्भोराशिसुधाभूतिसुरेभा ;
यस्याभ्राभाहासविधौ दक्षशिरोधि-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . ११ .
mūrtiśchāyānirjitamandākinikunda-
prāleyāmbhorāśisudhābhūtisurebhā ;
yasyābhrābhāhāsavidhau dakṣaśirodhi-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 11 .
तप्तस्वर्णच्छायजटाजूटकटाह-
प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् ;
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . १२ .
taptasvarṇacchāyajaṭājūṭakaṭāha-
prodyadvīcīvallivirājatsurasindhum ;
nityaṃ sūkṣmaṃ nityanirastākhiladoṣaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 12 .
येन ज्ञातेनैव समस्तं विदितं स्या-
द्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ;
यं प्राप्तानां नास्ति परं प्राप्यमनादिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . १३ .
yena jñātenaiva samastaṃ viditaṃ syā-
dyasmādanyadvastu jagatyāṃ śaśaśṛṅgam ;
yaṃ prāptānāṃ nāsti paraṃ prāpyamanādiṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 13 .
मत्तो मारो यस्य ललाटाक्षिभवाग्नि-
स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः ;
तद्भस्मासीद्यस्य सुजातः पटवास-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . १४ .
matto māro yasya lalāṭākṣibhavāgni-
sphūrjatkīlaproṣitabhasmīkṛtadehaḥ ;
tadbhasmāsīdyasya sujātaḥ paṭavāsa-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 14 .
ह्यम्भोराशौ संसृतिरूपे लुठतां त-
त्पारं गन्तुं यत्पदभक्तिर्दृढनौका ;
सर्वाराध्यं सर्वगमानन्दपयोधिं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . १५ .
hyambhorāśau saṃsṛtirūpe luṭhatāṃ ta-
tpāraṃ gantuṃ yatpadabhaktirdṛḍhanaukā ;
sarvārādhyaṃ sarvagamānandapayodhiṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 15 .
मेधावी स्यादिन्दुवतंसं धृतवीणं
कर्पूराभं पुस्तकहस्तं कमलाक्षम् ;
चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . १६ .
medhāvī syādinduvataṃsaṃ dhṛtavīṇaṃ
karpūrābhaṃ pustakahastaṃ kamalākṣam ;
citte dhyāyanyasya vapurdrāṅnimiṣārdhaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 16 .
धाम्नां धाम प्रौढरुचीनां परमं य-
त्सूर्यादीनां यस्य स हेतुर्जगदादेः ;
एतावान्यो यस्य न सर्वेश्वरमीड्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . १७ .
dhāmnāṃ dhāma prauḍharucīnāṃ paramaṃ ya-
tsūryādīnāṃ yasya sa heturjagadādeḥ ;
etāvānyo yasya na sarveśvaramīḍyaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 17 .
प्रत्याहारप्राणनिरोधादिसमर्थै-
र्भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ;
स्वात्मात्वेन ज्ञायत एव त्वरया य-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . १८ .
pratyāhāraprāṇanirodhādisamarthai-
rbhaktairdāntaiḥ saṃyatacittairyatamānaiḥ ;
svātmātvena jñāyata eva tvarayā ya-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 18 .
ज्ञांशीभूतान्प्राणिन एतान्फलदाता
चित्तान्तःस्थः प्रेरयति स्वे सकले’पि ;
कृत्ये देवः प्राक्तनकर्मानुसरः सं-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . १९ .
jñāṃśībhūtānprāṇina etānphaladātā
cittāntaḥsthaḥ prerayati sve sakale’pi ;
kṛtye devaḥ prāktanakarmānusaraḥ saṃ-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 19 .
प्रज्ञामात्रं प्रापितसंविन्निजभक्तं
प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ;
प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . २० .
prajñāmātraṃ prāpitasaṃvinnijabhaktaṃ
prāṇākṣādeḥ prerayitāraṃ praṇavārtham ;
prāhuḥ prājñā yaṃ viditānuśravatattvā-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 20 .
यस्याज्ञानादेव नृणां संसृतिबन्धो
यस्य ज्ञानादेव विमोक्षो भवतीति ;
स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . २१ .
yasyājñānādeva nṛṇāṃ saṃsṛtibandho
yasya jñānādeva vimokṣo bhavatīti ;
spaṣṭaṃ brūte vedaśiro deśikamādyaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 21 .
छन्ने’विद्यारूपपटेनैव च विश्वं
यत्राध्यस्तं जीवपरेशत्वमपीदम् ;
भानोर्भानुष्वम्बुवदस्ताखिलभेदं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . २२ .
channe’vidyārūpapaṭenaiva ca viśvaṃ
yatrādhyastaṃ jīvapareśatvamapīdam ;
bhānorbhānuṣvambuvadastākhilabhedaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 22 .
स्वापस्वप्नौ जाग्रदवस्थापि न यत्र
प्राणश्चेतः सर्वगतो यः सकलात्मा ;
कूटस्थो यः केवलसच्चित्सुखरूप-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . २३ .
svāpasvapnau jāgradavasthāpi na yatra
prāṇaścetaḥ sarvagato yaḥ sakalātmā ;
kūṭastho yaḥ kevalasaccitsukharūpa-
staṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 23 .
हा हेत्येवं विस्मयमीयुर्मुनिमुख्या
ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः ;
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि . २४ .
hā hetyevaṃ vismayamīyurmunimukhyā
jñāte yasminsvātmatayānātmavimohaḥ ;
pratyagbhūte brahmaṇi yātaḥ kathamitthaṃ
taṃ pratyañcaṃ dakṣiṇavaktraṃ kalayāmi . 24 .
यैषा रम्यैर्मत्तमयूराभिधवृत्तै-
रादौ कॢप्ता यन्मनुवर्णैर्मुनिभङ्गी ;
तामेवैतां दक्षिणवक्त्रः कृपयासा-
वूरीकुर्याद्देशिकसम्राट् परमात्मा . २५ .
yaiṣā ramyairmattamayūrābhidhavṛttai-
rādau kḷptā yanmanuvarṇairmunibhaṅgī ;
tāmevaitāṃ dakṣiṇavaktraḥ kṛpayāsā-
vūrīkuryāddeśikasamrāṭ paramātmā . 25 .
. दक्षिणामूर्तिवर्णमालास्तोत्रं सम्पूर्णम् .
. dakṣiṇāmūrtivarṇamālāstotraṃ sampūrṇam .

शिवस्तोत्राणि śivastotrāṇi

गलद्दानगण्डं मिलद्भृङ्गषण्डं
चलच्चारुशुण्डं जगत्त्राणशौण्डम् ;
कनद्दन्तकाण्डं विपद्भङ्गचण्डं
शिवप्रेमपिण्डं भजे वक्रतुण्डम् . १ .
galaddānagaṇḍaṃ miladbhṛṅgaṣaṇḍaṃ
calaccāruśuṇḍaṃ jagattrāṇaśauṇḍam ;
kanaddantakāṇḍaṃ vipadbhaṅgacaṇḍaṃ
śivapremapiṇḍaṃ bhaje vakratuṇḍam . 1 .
अनाद्यन्तमाद्यं परं तत्त्वमर्थं
चिदाकारमेकं तुरीयं त्वमेयम् ;
हरिब्रह्ममृग्यं परब्रह्मरूपं
मनोवागतीतं महः शैवमीडे . २ .
anādyantamādyaṃ paraṃ tattvamarthaṃ
cidākāramekaṃ turīyaṃ tvameyam ;
haribrahmamṛgyaṃ parabrahmarūpaṃ
manovāgatītaṃ mahaḥ śaivamīḍe . 2 .
स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं
मनोहारिसर्वाङ्गरत्नोरुभूषम् ;
जटाहीन्दुगङ्गास्थिशम्याकमौलिं
पराशक्तिमित्रं नुमः पञ्चवक्त्रम् . ३ .
svaśaktyādiśaktyantasiṃhāsanasthaṃ
manohārisarvāṅgaratnorubhūṣam ;
jaṭāhīndugaṅgāsthiśamyākamauliṃ
parāśaktimitraṃ numaḥ pañcavaktram . 3 .
शिवेशानतत्पूरुषाघोरवामा-
दिभिः पञ्चभिर्हृन्मुखैः षड्भिरङ्गैः ;
अनौपम्य षट्त्रिंशतं तत्त्वविद्या-
मतीतं परं त्वां कथं वेत्ति को वा . ४ .
śiveśānatatpūruṣāghoravāmā-
dibhiḥ pañcabhirhṛnmukhaiḥ ṣaḍbhiraṅgaiḥ ;
anaupamya ṣaṭtriṃśataṃ tattvavidyā-
matītaṃ paraṃ tvāṃ kathaṃ vetti ko vā . 4 .
प्रवालप्रवाहप्रभाशोणमर्धं
मरुत्वन्मणिश्रीमहःश्याममर्धम् ;
गुणस्यूतमेतद्वपुः शैवमन्तः
स्मरामि स्मरापत्तिसम्पत्तिहेतुम् . ५ .
pravālapravāhaprabhāśoṇamardhaṃ
marutvanmaṇiśrīmahaḥśyāmamardham ;
guṇasyūtametadvapuḥ śaivamantaḥ
smarāmi smarāpattisampattihetum . 5 .
स्वसेवासमायातदेवासुरेन्द्रा –
नमन्मौलिमन्दारमालाभिषक्तम् ;
नमस्यामि शम्भो पदाम्भोरुहं ते
भवाम्भोधिपोतं भवानीविभाव्यम् . ६ .
svasevāsamāyātadevāsurendrā –
namanmaulimandāramālābhiṣaktam ;
namasyāmi śambho padāmbhoruhaṃ te
bhavāmbhodhipotaṃ bhavānīvibhāvyam . 6 .
जगन्नाथ मन्नाथ गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ;
महःस्तोममूर्ते समस्तैकबन्धो
नमस्ते नमस्ते पुनस्ते नमो’स्तु . ७ .
jagannātha mannātha gaurīsanātha
prapannānukampinvipannārtihārin ;
mahaḥstomamūrte samastaikabandho
namaste namaste punaste namo’stu . 7 .
विरूपाक्ष विश्वेश विश्वादिदेव
त्रयीमूल शम्भो शिव त्र्यम्बक त्वम् ;
प्रसीद स्मर त्राहि पश्यावमुक्त्यै
क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् . ८ .
virūpākṣa viśveśa viśvādideva
trayīmūla śambho śiva tryambaka tvam ;
prasīda smara trāhi paśyāvamuktyai
kṣamāṃ prāpnuhi tryakṣa māṃ rakṣa modāt . 8 .
महादेव देवेश देवादिदेव
स्मरारे पुरारे यमारे हरेति ;
ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं
ततो मे दयाशील देव प्रसीद . ९ .
mahādeva deveśa devādideva
smarāre purāre yamāre hareti ;
bruvāṇaḥ smariṣyāmi bhaktyā bhavantaṃ
tato me dayāśīla deva prasīda . 9 .
त्वदन्यः शरण्यः प्रपन्नस्य नेति
प्रसीद स्मरन्नेव हन्यास्तु दैन्यम् ;
न चेत्ते भवेद्भक्तवात्सल्यहानि –
स्ततो मे दयालो सदा सन्निधेहि . १० .
tvadanyaḥ śaraṇyaḥ prapannasya neti
prasīda smaranneva hanyāstu dainyam ;
na cette bhavedbhaktavātsalyahāni –
stato me dayālo sadā sannidhehi . 10 .
अयं दानकालस्त्वहं दानपात्रं
भवानेव दाता त्वदन्यं न याचे ;
भवद्भक्तिमेव स्थिरां देहि मह्यं
कृपाशील शम्भो कृतार्थो’स्मि तस्मात् . ११ .
ayaṃ dānakālastvahaṃ dānapātraṃ
bhavāneva dātā tvadanyaṃ na yāce ;
bhavadbhaktimeva sthirāṃ dehi mahyaṃ
kṛpāśīla śambho kṛtārtho’smi tasmāt . 11 .
पशुं वेत्सि चेन्मां तमेवाधिरूढः
कलङ्कीति वा मूर्ध्नि धत्से तमेव ;
द्विजिह्वः पुनः सो’पि ते कण्ठभूषा
त्वदङ्गीकृताः शर्व सर्वे’पि धन्याः . १२ .
paśuṃ vetsi cenmāṃ tamevādhirūḍhaḥ
kalaṅkīti vā mūrdhni dhatse tameva ;
dvijihvaḥ punaḥ so’pi te kaṇṭhabhūṣā
tvadaṅgīkṛtāḥ śarva sarve’pi dhanyāḥ . 12 .
न शक्नोमि कर्तुं परद्रोहलेशं
कथं प्रीयसे त्वं न जाने गिरीश ;
तथा हि प्रसन्नो’सि कस्यापि कान्ता –
सुतद्रोहिणो वा पितृद्रोहिणो वा . १३ .
na śaknomi kartuṃ paradrohaleśaṃ
kathaṃ prīyase tvaṃ na jāne girīśa ;
tathā hi prasanno’si kasyāpi kāntā –
sutadrohiṇo vā pitṛdrohiṇo vā . 13 .
स्तुतिं ध्यानमर्चां यथावद्विधातुं
भजन्नप्यजानन्महेशावलम्बे ;
त्रसन्तं सुतं त्रातुमग्रे मृकण्डो-
र्यमप्राणनिर्वापणं त्वत्पदाब्जम् . १४ .
stutiṃ dhyānamarcāṃ yathāvadvidhātuṃ
bhajannapyajānanmaheśāvalambe ;
trasantaṃ sutaṃ trātumagre mṛkaṇḍo-
ryamaprāṇanirvāpaṇaṃ tvatpadābjam . 14 .
शिरो दृष्टिहृद्रोगशूलप्रमेह –
ज्वरार्शोजरायक्ष्महिक्काविषार्तान् ;
त्वमाद्यो भिषग्भेषजं भस्म शम्भो
त्वमुल्लाघयास्मान्वपुर्लाघवाय . १५ .
śiro dṛṣṭihṛdrogaśūlaprameha –
jvarārśojarāyakṣmahikkāviṣārtān ;
tvamādyo bhiṣagbheṣajaṃ bhasma śambho
tvamullāghayāsmānvapurlāghavāya . 15 .
दरिद्रो’स्म्यभद्रो’स्मि भग्नो’स्मि दूये
विषण्णो’स्मि सन्नो’स्मि खिन्नो’स्मि चाहम् ;
भवान्प्राणिनामन्तरात्मासि शम्भो
ममाधिं न वेत्सि प्रभो रक्ष मां त्वम् . १६ .
daridro’smyabhadro’smi bhagno’smi dūye
viṣaṇṇo’smi sanno’smi khinno’smi cāham ;
bhavānprāṇināmantarātmāsi śambho
mamādhiṃ na vetsi prabho rakṣa māṃ tvam . 16 .
त्वदक्ष्णोः कटाक्षः पतेत्त्र्यक्ष यत्र
क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ;
किरीटस्फुरच्चामरच्छत्रमाला –
कलाचीगजक्षौमभूषाविशेषैः . १७ .
tvadakṣṇoḥ kaṭākṣaḥ patettryakṣa yatra
kṣaṇaṃ kṣmā ca lakṣmīḥ svayaṃ taṃ vṛṇāte ;
kirīṭasphuraccāmaracchatramālā –
kalācīgajakṣaumabhūṣāviśeṣaiḥ . 17 .
भवान्यै भवायापि मात्रे च पित्रे
मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ;
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै
शिवायाम्बिकायै नमस्त्र्यम्बकाय . १८ .
bhavānyai bhavāyāpi mātre ca pitre
mṛḍānyai mṛḍāyāpyaghaghnyai makhaghne ;
śivāṅgyai śivāṅgāya kurmaḥ śivāyai
śivāyāmbikāyai namastryambakāya . 18 .
भवद्गौरवं मल्लघुत्वं विदित्वा
प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ;
शिवात्मानुभावस्तुतावक्षमो’हं
स्वशक्त्या कृतं मे’पराधं क्षमस्व . १९ .
bhavadgauravaṃ mallaghutvaṃ viditvā
prabho rakṣa kāruṇyadṛṣṭyānugaṃ mām ;
śivātmānubhāvastutāvakṣamo’haṃ
svaśaktyā kṛtaṃ me’parādhaṃ kṣamasva . 19 .
यदा कर्णरन्ध्रं व्रजेत्कालवाह-
द्विषत्कण्ठघण्टाघणात्कारनादः ;
वृषाधीशमारुह्य देवौपवाह्यं
तदा वत्स मा भीरिति प्रीणय त्वम् . २० .
yadā karṇarandhraṃ vrajetkālavāha-
dviṣatkaṇṭhaghaṇṭāghaṇātkāranādaḥ ;
vṛṣādhīśamāruhya devaupavāhyaṃ
tadā vatsa mā bhīriti prīṇaya tvam . 20 .
यदा दारुणाभाषणा भीषणा मे
भविष्यन्त्युपान्ते कृतान्तस्य दूताः ;
तदा मन्मनस्त्वत्पदाम्भोरुहस्थं
कथं निश्चलं स्यान्नमस्ते’स्तु शम्भो . २१ .
yadā dāruṇābhāṣaṇā bhīṣaṇā me
bhaviṣyantyupānte kṛtāntasya dūtāḥ ;
tadā manmanastvatpadāmbhoruhasthaṃ
kathaṃ niścalaṃ syānnamaste’stu śambho . 21 .
यदा दुर्निवारव्यथो’हं शयानो
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ;
तदा जह्नुकन्याजलालङ्कृतं ते
जटामण्डलं मन्मनोमन्दिरं स्यात् . २२ .
yadā durnivāravyatho’haṃ śayāno
luṭhanniḥśvasanniḥsṛtāvyaktavāṇiḥ ;
tadā jahnukanyājalālaṅkṛtaṃ te
jaṭāmaṇḍalaṃ manmanomandiraṃ syāt . 22 .
यदा पुत्रमित्रादयो मत्सकाशे
रुदन्त्यस्य हा कीदृशीयं दशेति ;
तदा देवदेवेश गौरीश शम्भो
नमस्ते शिवायेत्यजस्रं ब्रवाणि . २३ .
yadā putramitrādayo matsakāśe
rudantyasya hā kīdṛśīyaṃ daśeti ;
tadā devadeveśa gaurīśa śambho
namaste śivāyetyajasraṃ bravāṇi . 23 .
यदा पश्यतां मामसौ वेत्ति नास्मा-
नयं श्वास एवेति वाचो भवेयुः ;
तदा भूतिभूषं भुजङ्गावनद्धं
पुरारे भवन्तं स्फुटं भावयेयम् . २४ .
yadā paśyatāṃ māmasau vetti nāsmā-
nayaṃ śvāsa eveti vāco bhaveyuḥ ;
tadā bhūtibhūṣaṃ bhujaṅgāvanaddhaṃ
purāre bhavantaṃ sphuṭaṃ bhāvayeyam . 24 .
यदा यातनादेहसन्देहवाही
भवेदात्मदेहे न मोहो महान्मे ;
तदा काशशीतांशुसङ्काशमीश
स्मरारे वपुस्ते नमस्ते स्मराणि . २५ .
yadā yātanādehasandehavāhī
bhavedātmadehe na moho mahānme ;
tadā kāśaśītāṃśusaṅkāśamīśa
smarāre vapuste namaste smarāṇi . 25 .
यदापारमच्छायमस्थानमद्भि-
र्जनैर्वा विहीनं गमिष्यामि मार्गम् ;
तदा तं निरुन्धन्कृतान्तस्य मार्गं
महादेव मह्यं मनोज्ञं प्रयच्छ . २६ .
yadāpāramacchāyamasthānamadbhi-
rjanairvā vihīnaṃ gamiṣyāmi mārgam ;
tadā taṃ nirundhankṛtāntasya mārgaṃ
mahādeva mahyaṃ manojñaṃ prayaccha . 26 .
यदा रौरवादि स्मरन्नेव भीत्या
व्रजाम्यत्र मोहं महादेव घोरम् ;
तदा मामहो नाथ कस्तारयिष्य-
त्यनाथं पराधीनमर्धेन्दुमौले . २७ .
yadā rauravādi smaranneva bhītyā
vrajāmyatra mohaṃ mahādeva ghoram ;
tadā māmaho nātha kastārayiṣya-
tyanāthaṃ parādhīnamardhendumaule . 27 .
यदा’श्वेतपत्रायतालङ्घ्यशक्तेः
कृतान्ताद्भयं भक्तवात्सल्यभावात् ;
तदा पाहि मां पार्वतीवल्लभान्यं
न पश्यामि पातारमेतादृशं मे . २८ .
yadā’śvetapatrāyatālaṅghyaśakteḥ
kṛtāntādbhayaṃ bhaktavātsalyabhāvāt ;
tadā pāhi māṃ pārvatīvallabhānyaṃ
na paśyāmi pātārametādṛśaṃ me . 28 .
इदानीमिदानीं मृतिर्मे भवित्री-
त्यहो सन्ततं चिन्तया पीडितो’स्मि ;
कथं नाम मा भून्मृतौ भीतिरेषा
नमस्ते गतीनां गते नीलकण्ठ . २९ .
idānīmidānīṃ mṛtirme bhavitrī-
tyaho santataṃ cintayā pīḍito’smi ;
kathaṃ nāma mā bhūnmṛtau bhītireṣā
namaste gatīnāṃ gate nīlakaṇṭha . 29 .
अमर्यादमेवाहमाबालवृद्धं
हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ;
मृतौ तावकाङ्घ्र्यब्जदिव्यप्रसादा-
द्भवानीपते निर्भयो’हं भवानि . ३० .
amaryādamevāhamābālavṛddhaṃ
harantaṃ kṛtāntaṃ samīkṣyāsmi bhītaḥ ;
mṛtau tāvakāṅghryabjadivyaprasādā-
dbhavānīpate nirbhayo’haṃ bhavāni . 30 .
जराजन्मगर्भाधिवासादिदुःखा-
न्यसह्यानि जह्यां जगन्नाथ देव ;
भवन्तं विना मे गतिर्नैव शम्भो
दयालो न जागर्ति किं वा दया ते . ३१ .
jarājanmagarbhādhivāsādiduḥkhā-
nyasahyāni jahyāṃ jagannātha deva ;
bhavantaṃ vinā me gatirnaiva śambho
dayālo na jāgarti kiṃ vā dayā te . 31 .
शिवायेति शब्दो नमःपूर्व एष
स्मरन्मुक्तिकृन्मृत्युहा तत्त्ववाची ;
महेशान मा गान्मनस्तो वचस्तः
सदा मह्यमेतत्प्रदानं प्रयच्छ . ३२ .
śivāyeti śabdo namaḥpūrva eṣa
smaranmuktikṛnmṛtyuhā tattvavācī ;
maheśāna mā gānmanasto vacastaḥ
sadā mahyametatpradānaṃ prayaccha . 32 .
त्वमप्यम्ब मां पश्य शीतांशुमौलि-
प्रिये भेषजं त्वं भवव्याधिशान्तौ ;
बहुक्लेशभाजं पदाम्भोजपोते
भवाब्धौ निमग्नं नयस्वाद्य पारम् . ३३ .
tvamapyamba māṃ paśya śītāṃśumauli-
priye bheṣajaṃ tvaṃ bhavavyādhiśāntau ;
bahukleśabhājaṃ padāmbhojapote
bhavābdhau nimagnaṃ nayasvādya pāram . 33 .
अनुद्यल्ललाटाक्षिवह्निप्ररोहै-
रवामस्फुरच्चारुवामोरुशोभैः ;
अनङ्गभ्रमद्भोगिभूषाविशेषै-
रचन्द्रार्धचूडैरलं दैवतैर्नः . ३४ .
anudyallalāṭākṣivahniprarohai-
ravāmasphuraccāruvāmoruśobhaiḥ ;
anaṅgabhramadbhogibhūṣāviśeṣai-
racandrārdhacūḍairalaṃ daivatairnaḥ . 34 .
अकण्ठेकलङ्कादनङ्गेभुजङ्गा-
दपाणौकपालादफालेनलाक्षात् ;
अमौLऔशशाङ्कादवामेकलत्रा –
दहं देवमन्यं न मन्ये न मन्ये . ३५ .
akaṇṭhekalaṅkādanaṅgebhujaṅgā-
dapāṇaukapālādaphālenalākṣāt ;
amauLauśaśāṅkādavāmekalatrā –
dahaṃ devamanyaṃ na manye na manye . 35 .
महादेव शम्भो गिरीश त्रिशूलिं-
स्त्वदीयं समस्तं विभातीति यस्मात् ;
शिवादन्यथा दैवतं नाभिजाने
शिवो’हं शिवो’हं शिवो’हं शिवो’हम् . ३६ .
mahādeva śambho girīśa triśūliṃ-
stvadīyaṃ samastaṃ vibhātīti yasmāt ;
śivādanyathā daivataṃ nābhijāne
śivo’haṃ śivo’haṃ śivo’haṃ śivo’ham . 36 .
यतो’जायतेदं प्रपञ्चं विचित्रं
स्थितिं याति यस्मिन्यदेवान्तमन्ते ;
स कर्मादिहीनः स्वयञ्ज्योतिरात्मा
शिवो’हं शिवो’हं शिवो’हं शिवो’हम् . ३७ .
yato’jāyatedaṃ prapañcaṃ vicitraṃ
sthitiṃ yāti yasminyadevāntamante ;
sa karmādihīnaḥ svayañjyotirātmā
śivo’haṃ śivo’haṃ śivo’haṃ śivo’ham . 37 .
किरीटे निशेशो ललाटे हुताशो
भुजे भोगिराजो गले कालिमा च ;
तनौ कामिनी यस्य तत्तुल्यदेवं
न जाने न जाने न जाने न जाने . ३८ .
kirīṭe niśeśo lalāṭe hutāśo
bhuje bhogirājo gale kālimā ca ;
tanau kāminī yasya tattulyadevaṃ
na jāne na jāne na jāne na jāne . 38 .
अनेन स्तवेनादरादम्बिकेशं
परां भक्तिमासाद्य यं ये नमन्ति ;
मृतौ निर्भयास्ते जनास्तं भजन्ते
हृदम्भोजमध्ये सदासीनमीशम् . ३९ .
anena stavenādarādambikeśaṃ
parāṃ bhaktimāsādya yaṃ ye namanti ;
mṛtau nirbhayāste janāstaṃ bhajante
hṛdambhojamadhye sadāsīnamīśam . 39 .
भुजङ्गप्रियाकल्प शम्भो मयैवं
भुजङ्गप्रयातेन वृत्तेन कॢप्तम् ;
नरः स्तोत्रमेतत्पठित्वोरुभक्त्या
सुपुत्रायुरारोग्यमैश्वर्यमेति . ४० .
bhujaṅgapriyākalpa śambho mayaivaṃ
bhujaṅgaprayātena vṛttena kḷptam ;
naraḥ stotrametatpaṭhitvorubhaktyā
suputrāyurārogyamaiśvaryameti . 40 .

कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः-
फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे ;
शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन-
र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् . १ .
kalābhyāṃ cūḍālaṅkṛtaśaśikalābhyāṃ nijatapaḥ-
phalābhyāṃ bhakteṣu prakaṭitaphalābhyāṃ bhavatu me ;
śivābhyāmastokatribhuvanaśivābhyāṃ hṛdi puna-
rbhavābhyāmānandasphuradanubhavābhyāṃ natiriyam . 1 .
गलन्ती शम्भो त्वच्चरितसरितः किल्बिषरजो
दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् ;
दिशन्ती संसारभ्रमणपरितापोपशमनं
वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी . २ .
galantī śambho tvaccaritasaritaḥ kilbiṣarajo
dalantī dhīkulyāsaraṇiṣu patantī vijayatām ;
diśantī saṃsārabhramaṇaparitāpopaśamanaṃ
vasantī maccetohradabhuvi śivānandalaharī . 2 .
त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं
जटाभारोदारं चलदुरगहारं मृगधरम् ;
महादेवं देवं मयि सदयभावं पशुपतिं
चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे . ३ .
trayīvedyaṃ hṛdyaṃ tripuraharamādyaṃ trinayanaṃ
jaṭābhārodāraṃ caladuragahāraṃ mṛgadharam ;
mahādevaṃ devaṃ mayi sadayabhāvaṃ paśupatiṃ
cidālambaṃ sāmbaṃ śivamativiḍambaṃ hṛdi bhaje . 3 .
सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ;
हरिब्रह्मादीनामपि निकटभाजामसुलभं
चिरं याचे शम्भो शिव तव पदाम्भोजभजनम् . ४ .
sahasraṃ vartante jagati vibudhāḥ kṣudraphaladā
na manye svapne vā tadanusaraṇaṃ tatkṛtaphalam ;
haribrahmādīnāmapi nikaṭabhājāmasulabhaṃ
ciraṃ yāce śambho śiva tava padāmbhojabhajanam . 4 .
स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ
पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः ;
कथं राज्ञां प्रीतिर्भवति मयि को’हं पशुपते
पशुं मां सर्वज्ञ! प्रथितकृपया पालय विभो . ५ .
smṛtau śāstre vaidye śakunakavitāgānaphaṇitau
purāṇe mantre vā stutinaṭanahāsyeṣvacaturaḥ ;
kathaṃ rājñāṃ prītirbhavati mayi ko’haṃ paśupate
paśuṃ māṃ sarvajña! prathitakṛpayā pālaya vibho . 5 .
घटो वा मृत्पिण्डो’प्यणुरपि च धूमोग्निरचलः
पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ;
वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
पदाम्भोजं शम्भोर्भज परमसौख्यं व्रज सुधीः . ६
ghaṭo vā mṛtpiṇḍo’pyaṇurapi ca dhūmogniracalaḥ
paṭo vā tanturvā pariharati kiṃ ghoraśamanam ;
vṛthā kaṇṭhakṣobhaṃ vahasi tarasā tarkavacasā
padāmbhojaṃ śambhorbhaja paramasaukhyaṃ vraja sudhīḥ . 6
मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ ;
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे
परग्रन्थान्कैर्वा परमशिव जाने परमतः . ७ .
manaste pādābje nivasatu vacaḥ stotraphaṇitau
karau cābhyarcāyāṃ śrutirapi kathākarṇanavidhau ;
tava dhyāne buddhirnayanayugalaṃ mūrtivibhave
paragranthānkairvā paramaśiva jāne paramataḥ . 7 .
यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि-
र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् ;
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते . ८ .
yathā buddhiḥ śuktau rajatamiti kācāśmani maṇi-
rjale paiṣṭe kṣīraṃ bhavati mṛgatṛṣṇāsu salilam ;
tathā devabhrāntyā bhajati bhavadanyaṃ jaḍajano
mahādeveśaṃ tvāṃ manasi ca na matvā paśupate . 8 .
गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ;
समर्प्यैकं चेतःसरसिजमुमानाथ भवते
सुखेनावस्थातुं जन इह न जानाति किमहो . ९ .
gabhīre kāsāre viśati vijane ghoravipine
viśāle śaile ca bhramati kusumārthaṃ jaḍamatiḥ ;
samarpyaikaṃ cetaḥsarasijamumānātha bhavate
sukhenāvasthātuṃ jana iha na jānāti kimaho . 9 .
नरत्वं देवत्वं नगवनमृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादिजननम् ;
सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी –
विहारासक्तं चेद्धृदयमिह किं तेन वपुषा . १० .
naratvaṃ devatvaṃ nagavanamṛgatvaṃ maśakatā
paśutvaṃ kīṭatvaṃ bhavatu vihagatvādijananam ;
sadā tvatpādābjasmaraṇaparamānandalaharī –
vihārāsaktaṃ ceddhṛdayamiha kiṃ tena vapuṣā . 10 .
वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्भवतु भव किं तेन भवति ;
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शम्भो भवसि भवभारं च वहसि . ११ .
vaṭurvā gehī vā yatirapi jaṭī vā taditaro
naro vā yaḥ kaścidbhavatu bhava kiṃ tena bhavati ;
yadīyaṃ hṛtpadmaṃ yadi bhavadadhīnaṃ paśupate
tadīyastvaṃ śambho bhavasi bhavabhāraṃ ca vahasi . 11 .
गुहायां गेहे वा बहिरपि वने वाद्रिशिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ;
सदा यस्यैवान्तःकरणमपि शम्भो तव पदे
स्थितं चेद्योगो’सौ स च परमयोगी स च सुखी . १२ .
guhāyāṃ gehe vā bahirapi vane vādriśikhare
jale vā vahnau vā vasatu vasateḥ kiṃ vada phalam ;
sadā yasyaivāntaḥkaraṇamapi śambho tava pade
sthitaṃ cedyogo’sau sa ca paramayogī sa ca sukhī . 12 .
असारे संसारे निजभजनदूरे जडधिया
भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ;
मदन्यः को दीनस्तव कृपणरक्षातिनिपुण-
स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते . १३ .
asāre saṃsāre nijabhajanadūre jaḍadhiyā
bhramantaṃ māmandhaṃ paramakṛpayā pātumucitam ;
madanyaḥ ko dīnastava kṛpaṇarakṣātinipuṇa-
stvadanyaḥ ko vā me trijagati śaraṇyaḥ paśupate . 13 .
प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते
प्रमुख्यो’हं तेषामपि किमुत बन्धुत्वमनयोः ;
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः
प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः . १४ .
prabhustvaṃ dīnānāṃ khalu paramabandhuḥ paśupate
pramukhyo’haṃ teṣāmapi kimuta bandhutvamanayoḥ ;
tvayaiva kṣantavyāḥ śiva madaparādhāśca sakalāḥ
prayatnātkartavyaṃ madavanamiyaṃ bandhusaraṇiḥ . 14 .
उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखां
दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् ;
शिरस्तद्वैधात्रं न न खलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करनखमुखेनैव लुलितम् . १५ .
upekṣā no cetkiṃ na harasi bhavaddhyānavimukhāṃ
durāśābhūyiṣṭhāṃ vidhilipimaśakto yadi bhavān ;
śirastadvaidhātraṃ na na khalu suvṛttaṃ paśupate
kathaṃ vā niryatnaṃ karanakhamukhenaiva lulitam . 15 .
विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर-
श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ;
विचारः को वा मां विशदकृपया पाति शिव ते
कटाक्षव्यापारः स्वयमपि च दीनावनपरः . १६ .
viriñcirdīrghāyurbhavatu bhavatā tatparaśira-
ścatuṣkaṃ saṃrakṣyaṃ sa khalu bhuvi dainyaṃ likhitavān ;
vicāraḥ ko vā māṃ viśadakṛpayā pāti śiva te
kaṭākṣavyāpāraḥ svayamapi ca dīnāvanaparaḥ . 16 .
फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्ने’पि स्वामिन् भवदमलपादाब्जयुगलम् ;
कथं पश्येयं मां स्थगयति नमःसम्भ्रमजुषां
निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः . १७ .
phalādvā puṇyānāṃ mayi karuṇayā vā tvayi vibho
prasanne’pi svāmin bhavadamalapādābjayugalam ;
kathaṃ paśyeyaṃ māṃ sthagayati namaḥsambhramajuṣāṃ
nilimpānāṃ śreṇirnijakanakamāṇikyamakuṭaiḥ . 17 .
त्वमेको लोकानां परमफलदो दिव्यपदवीं
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ;
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणापूरितदृशा . १८ .
tvameko lokānāṃ paramaphalado divyapadavīṃ
vahantastvanmūlāṃ punarapi bhajante harimukhāḥ ;
kiyadvā dākṣiṇyaṃ tava śiva madāśā ca kiyatī
kadā vā madrakṣāṃ vahasi karuṇāpūritadṛśā . 18 .
दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके
दुरन्ते संसारे दुरितनिलये दुःखजनके ;
मदायासं किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्चेत्तव शिव कृतार्थाःखलु वयम् . १९ .
durāśābhūyiṣṭhe duradhipagṛhadvāraghaṭake
durante saṃsāre duritanilaye duḥkhajanake ;
madāyāsaṃ kiṃ na vyapanayasi kasyopakṛtaye
vadeyaṃ prītiścettava śiva kṛtārthāḥkhalu vayam . 19 .
सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशाशाखास्वटति झटिति स्वैरमभितः ;
कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो . २० .
sadā mohāṭavyāṃ carati yuvatīnāṃ kucagirau
naṭatyāśāśākhāsvaṭati jhaṭiti svairamabhitaḥ ;
kapālin bhikṣo me hṛdayakapimatyantacapalaṃ
dṛḍhaṃ bhaktyā baddhvā śiva bhavadadhīnaṃ kuru vibho . 20 .
धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् ;
स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो . २१ .
dhṛtistambhādhārāṃ dṛḍhaguṇanibaddhāṃ sagamanāṃ
vicitrāṃ padmāḍhyāṃ pratidivasasanmārgaghaṭitām ;
smarāre maccetaḥsphuṭapaṭakuṭīṃ prāpya viśadāṃ
jaya svāmin śaktyā saha śiva gaṇaiḥ sevita vibho . 21 .
प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे
प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते ;
इमं चेतश्चोरं कथमिह सहे शङ्कर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् . २२ .
pralobhādyairarthāharaṇaparatantro dhanigṛhe
praveśodyuktaḥ san bhramati bahudhā taskarapate ;
imaṃ cetaścoraṃ kathamiha sahe śaṅkara vibho
tavādhīnaṃ kṛtvā mayi niraparādhe kuru kṛpām . 22 .
करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वं दिशसि खलु तस्याःफलमिति ;
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षिमृगता-
मदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो . २३ .
karomi tvatpūjāṃ sapadi sukhado me bhava vibho
vidhitvaṃ viṣṇutvaṃ diśasi khalu tasyāḥphalamiti ;
punaśca tvāṃ draṣṭuṃ divi bhuvi vahan pakṣimṛgatā-
madṛṣṭvā tatkhedaṃ kathamiha sahe śaṅkara vibho . 23 .
कदा वा कैलासे कनकमणिसौधे सह गणै-
र्वसन् शम्भोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः ;
विभो साम्ब स्वामिन् परमशिव पाहीति निगद-
न्विधात्R^ईणां कल्पान् क्षणमिव विनेष्यामि सुखतः . २४ .
kadā vā kailāse kanakamaṇisaudhe saha gaṇai-
rvasan śambhoragre sphuṭaghaṭitamūrdhāñjalipuṭaḥ ;
vibho sāmba svāmin paramaśiva pāhīti nigada-
nvidhātR^īṇāṃ kalpān kṣaṇamiva vineṣyāmi sukhataḥ . 24 .
स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां
गणानां केलीभिर्मदकलमहोक्षस्य ककुदि ;
स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं
कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् . २५ .
stavairbrahmādīnāṃ jayajayavacobhirniyamināṃ
gaṇānāṃ kelībhirmadakalamahokṣasya kakudi ;
sthitaṃ nīlagrīvaṃ trinayanamumāśliṣṭavapuṣaṃ
kadā tvāṃ paśyeyaṃ karadhṛtamṛgaṃ khaṇḍaparaśum . 25 .
कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ;
समाश्लिष्याघ्राय स्फुटजलजगन्धान् परिमला-
नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये . २६ .
kadā vā tvāṃ dṛṣṭvā giriśa tava bhavyāṅghriyugalaṃ
gṛhītvā hastābhyāṃ śirasi nayane vakṣasi vahan ;
samāśliṣyāghrāya sphuṭajalajagandhān parimalā-
nalabhyāṃ brahmādyairmudamanubhaviṣyāmi hṛdaye . 26 .
करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे ;
शिरस्स्थे शीतांशौ चरणयुगलस्थे’खिलशुभे
कमर्थं दास्ये’हं भवतु भवदर्थं मम मनः . २७ .
karasthe hemādrau giriśa nikaṭasthe dhanapatau
gṛhasthe svarbhūjāmarasurabhicintāmaṇigaṇe ;
śirassthe śītāṃśau caraṇayugalasthe’khilaśubhe
kamarthaṃ dāsye’haṃ bhavatu bhavadarthaṃ mama manaḥ . 27 .
सारूप्यं तव पूजने शिव महादेवेति सङ्कीर्तने
सामीप्यं शिवभक्तिधुर्यजनतासाङ्गत्यसम्भाषणे ;
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
सायुज्यं मम सिद्धमत्र भवति स्वामिन्कृतार्थो’स्म्यहम् . २८.
sārūpyaṃ tava pūjane śiva mahādeveti saṅkīrtane
sāmīpyaṃ śivabhaktidhuryajanatāsāṅgatyasambhāṣaṇe ;
sālokyaṃ ca carācarātmakatanudhyāne bhavānīpate
sāyujyaṃ mama siddhamatra bhavati svāminkṛtārtho’smyaham . 28.
त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ;
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु . २९ .
tvatpādāmbujamarcayāmi paramaṃ tvāṃ cintayāmyanvahaṃ
tvāmīśaṃ śaraṇaṃ vrajāmi vacasā tvāmeva yāce vibho ;
vīkṣāṃ me diśa cākṣuṣīṃ sakaruṇāṃ divyaiściraṃ prārthitāṃ
śambho lokaguro madīyamanasaḥ saukhyopadeśaṃ kuru . 29 .
वस्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
गन्धे गन्धवहात्मतान्नपचने बर्हिर्मुखाध्यक्षता ;
पात्रे काञ्चनगर्भतास्ति मयि चेद्बालेन्दुचूडामणे
शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो . ३० .
vasroddhūtavidhau sahasrakaratā puṣpārcane viṣṇutā
gandhe gandhavahātmatānnapacane barhirmukhādhyakṣatā ;
pātre kāñcanagarbhatāsti mayi cedbālenducūḍāmaṇe
śuśrūṣāṃ karavāṇi te paśupate svāmiṃstrilokīguro . 30 .
नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन्कुक्षिगतांश्चराचरगणान्बाह्यस्थितान् रक्षितुम् ;
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया . ३१ .
nālaṃ vā paramopakārakamidaṃ tvekaṃ paśūnāṃ pate
paśyankukṣigatāṃścarācaragaṇānbāhyasthitān rakṣitum ;
sarvāmartyapalāyanauṣadhamatijvālākaraṃ bhīkaraṃ
nikṣiptaṃ garalaṃ gale na gilitaṃ nodgīrṇameva tvayā . 31 .
ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् ;
जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शम्भो महात्मन् वद . ३२ .
jvālograḥ sakalāmarātibhayadaḥ kṣvelaḥ kathaṃ vā tvayā
dṛṣṭaḥ kiṃ ca kare dhṛtaḥ karatale kiṃ pakvajambūphalam ;
jihvāyāṃ nihitaśca siddhaghuṭikā vā kaṇṭhadeśe bhṛtaḥ
kiṃ te nīlamaṇirvibhūṣaṇamayaṃ śambho mahātman vada . 32 .
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ;
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा . ३३ .
nālaṃ vā sakṛdeva deva bhavataḥ sevā natirvā nutiḥ
pūjā vā smaraṇaṃ kathāśravaṇamapyālokanaṃ mādṛśām ;
svāminnasthiradevatānusaraṇāyāsena kiṃ labhyate
kā vā muktiritaḥ kuto bhavati cetkiṃ prārthanīyaṃ tadā . 33 .
किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भव-
द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ;
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् . ३४ .
kiṃ brūmastava sāhasaṃ paśupate kasyāsti śambho bhava-
ddhairyaṃ cedṛśamātmanaḥ sthitiriyaṃ cānyaiḥ kathaṃ labhyate ;
bhraśyaddevagaṇaṃ trasanmunigaṇaṃ naśyatprapañcaṃ layaṃ
paśyannirbhaya eka eva viharatyānandasāndro bhavān . 34 .
योगक्षेमधुरन्धरस्य सकलश्रेयःप्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ;
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् . ३५ .
yogakṣemadhurandharasya sakalaśreyaḥpradodyogino
dṛṣṭādṛṣṭamatopadeśakṛtino bāhyāntaravyāpinaḥ ;
sarvajñasya dayākarasya bhavataḥ kiṃ veditavyaṃ mayā
śambho tvaṃ paramāntaraṅga iti me citte smarāmyanvaham . 35 .
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः-
कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ;
सत्त्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वह-
न्पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् . ३६ .
bhakto bhaktiguṇāvṛte mudamṛtāpūrṇe prasanne manaḥ-
kumbhe sāmba tavāṅghripallavayugaṃ saṃsthāpya saṃvitphalam ;
sattvaṃ mantramudīrayannijaśarīrāgāraśuddhiṃ vaha-
npuṇyāhaṃ prakaṭīkaromi ruciraṃ kalyāṇamāpādayan . 36 .
आम्नायाम्बुधिमादरेण सुमनःसङ्घाः समुद्यन्मनो-
मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ;
सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां
नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते . ३७ .
āmnāyāmbudhimādareṇa sumanaḥsaṅghāḥ samudyanmano-
manthānaṃ dṛḍhabhaktirajjusahitaṃ kṛtvā mathitvā tataḥ ;
somaṃ kalpataruṃ suparvasurabhiṃ cintāmaṇiṃ dhīmatāṃ
nityānandasudhāṃ nirantararamāsaubhāgyamātanvate . 37 .
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः
सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः ;
चेतःपुष्करलक्षितो भवति चेदानन्दपाथोनिधिः
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते . ३८ .
prākpuṇyācalamārgadarśitasudhāmūrtiḥ prasannaḥ śivaḥ
somaḥ sadgaṇasevito mṛgadharaḥ pūrṇastamomocakaḥ ;
cetaḥpuṣkaralakṣito bhavati cedānandapāthonidhiḥ
prāgalbhyena vijṛmbhate sumanasāṃ vṛttistadā jāyate . 38 .
धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृतः ;
ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते . ३९ .
dharmo me caturaṅghrikaḥ sucaritaḥ pāpaṃ vināśaṃ gataṃ
kāmakrodhamadādayo vigalitāḥ kālāḥ sukhāviṣkṛtaḥ ;
jñānānandamahauṣadhiḥ suphalitā kaivalyanāthe sadā
mānye mānasapuṇḍarīkanagare rājāvataṃse sthite . 39 .
धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै-
रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ;
हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते
दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः . ४० .
dhīyantreṇa vacoghaṭena kavitākulyopakulyākramai-
rānītaiśca sadāśivasya caritāmbhorāśidivyāmṛtaiḥ ;
hṛtkedārayutāśca bhaktikalamāḥ sāphalyamātanvate
durbhikṣānmama sevakasya bhagavanviśveśa bhītiḥ kutaḥ . 40 .
पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युञ्जय
स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ;
जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मे’वचः . ४१ .
pāpotpātavimocanāya ruciraiśvaryāya mṛtyuñjaya
stotradhyānanatipradakṣiṇasaparyālokanākarṇane ;
jihvācittaśiroṅghrihastanayanaśrotrairahaṃ prārthito
māmājñāpaya tannirūpaya muhurmāmeva mā me’vacaḥ . 41 .
गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण-
स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः ;
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु . ४२ .
gāmbhīryaṃ parikhāpadaṃ ghanadhṛtiḥ prākāra udyadguṇa-
stomaścāptabalaṃ ghanendriyacayo dvārāṇi dehe sthitaḥ ;
vidyā vastusamṛddhirityakhilasāmagrīsamete sadā
durgātipriyadeva māmakamanodurge nivāsaṃ kuru . 42 .
मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ;
वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय-
स्तान्हत्वा मृगयाविनोदरुचितालाभं च सम्प्राप्स्यसि . ४३ .
mā gaccha tvamitastato giriśa bho mayyeva vāsaṃ kuru
svāminnādikirāta māmakamanaḥkāntārasīmāntare ;
vartante bahuśo mṛgā madajuṣo mātsaryamohādaya-
stānhatvā mṛgayāvinodarucitālābhaṃ ca samprāpsyasi . 43 .
करलग्नमृगः करीन्द्रभङ्गो
घनशार्दूलविखण्डनो’स्तजन्तुः ;
गिरिशो विशदाकृतिश्च चेतः-
कुहरे पञ्चमुखो’स्ति मे कुतो भीः . ४४ .
karalagnamṛgaḥ karīndrabhaṅgo
ghanaśārdūlavikhaṇḍano’stajantuḥ ;
giriśo viśadākṛtiśca cetaḥ-
kuhare pañcamukho’sti me kuto bhīḥ . 44 .
छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ;
चेतःपक्षिशिखामणे त्यज वृथासञ्चारमन्यैरलं
नित्यं शङ्करपादपद्मयुगलीनीडे विहारं कुरु . ४५ .
chandaḥśākhiśikhānvitairdvijavaraiḥ saṃsevite śāśvate
saukhyāpādini khedabhedini sudhāsāraiḥ phalairdīpite ;
cetaḥpakṣiśikhāmaṇe tyaja vṛthāsañcāramanyairalaṃ
nityaṃ śaṅkarapādapadmayugalīnīḍe vihāraṃ kuru . 45 .
आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै-
राधौते’पि च पद्मरागललिते हंसव्रजैराश्रिते ;
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे . ४६ .
ākīrṇe nakharājikāntivibhavairudyatsudhāvaibhavai-
rādhaute’pi ca padmarāgalalite haṃsavrajairāśrite ;
nityaṃ bhaktivadhūgaṇaiśca rahasi svecchāvihāraṃ kuru
sthitvā mānasarājahaṃsa girijānāthāṅghrisaudhāntare . 46 .
शम्भुध्यानवसन्तसङ्गिनि हृदारामे’घजीर्णच्छदाः
स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ;
दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना-
ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः . ४७ .
śambhudhyānavasantasaṅgini hṛdārāme’ghajīrṇacchadāḥ
srastā bhaktilatācchaṭā vilasitāḥ puṇyapravālaśritāḥ ;
dīpyante guṇakorakā japavacaḥpuṣpāṇi sadvāsanā-
jñānānandasudhāmarandalaharī saṃvitphalābhyunnatiḥ . 47 .
नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं
स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् ;
शम्भुध्यानसरोवरं व्रज मनोहंसावतंस स्थिरं
किं क्षुद्राश्रयपल्वलभ्रमणसञ्जातश्रमं प्राप्स्यसि . ४८ .
nityānandarasālayaṃ suramunisvāntāmbujātāśrayaṃ
svacchaṃ saddvijasevitaṃ kaluṣahṛtsadvāsanāviṣkṛtam ;
śambhudhyānasarovaraṃ vraja manohaṃsāvataṃsa sthiraṃ
kiṃ kṣudrāśrayapalvalabhramaṇasañjātaśramaṃ prāpsyasi . 48 .
आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता ;
उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा
नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता . ४९ .
ānandāmṛtapūritā harapadāmbhojālavālodyatā
sthairyopaghnamupetya bhaktilatikā śākhopaśākhānvitā ;
uccairmānasakāyamānapaṭalīmākramya niṣkalmaṣā
nityābhīṣṭaphalapradā bhavatu me satkarmasaṃvardhitā . 49 .
सन्ध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं
सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् ;
भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं
सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् . ५० .
sandhyārambhavijṛmbhitaṃ śrutiśiraḥsthānāntarādhiṣṭhitaṃ
sapremabhramarābhirāmamasakṛtsadvāsanāśobhitam ;
bhogīndrābharaṇaṃ samastasumanaḥpūjyaṃ guṇāviṣkṛtaṃ
seve śrīgirimallikārjunamahāliṅgaṃ śivāliṅgitam . 50 .
भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा-
ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः ;
सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो-
राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः . ५१ .
bhṛṅgīcchānaṭanotkaṭaḥ karimadagrāhī sphuranmādhavā-
hlādo nādayuto mahāsitavapuḥ pañceṣuṇā cādṛtaḥ ;
satpakṣaḥ sumanovaneṣu sa punaḥ sākṣānmadīye mano-
rājīve bhramarādhipo viharatāṃ śrīśailavāsī vibhuḥ . 51 .
कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं
विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् ;
नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं
शम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः . ५२
kāruṇyāmṛtavarṣiṇaṃ ghanavipadgrīṣmacchidākarmaṭhaṃ
vidyāsasyaphalodayāya sumanaḥsaṃsevyamicchākṛtim ;
nṛtyadbhaktamayūramadrinilayaṃ cañcajjaṭāmaṇḍalaṃ
śambho vāñchati nīlakandhara sadā tvāṃ me manaścātakaḥ . 52
आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-
नुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते ;
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे . ५३ .
ākāśena śikhī samastaphaṇināṃ netrā kalāpī natā-
nugrāhipraṇavopadeśaninadaiḥ kekīti yo gīyate ;
śyāmāṃ śailasamudbhavāṃ ghanaruciṃ dṛṣṭvā naṭantaṃ mudā
vedāntopavane vihārarasikaṃ taṃ nīlakaṇṭhaṃ bhaje . 53 .
सन्ध्या घर्मदिनात्ययो हरिकराघातप्रभूतानक-
ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला ;
भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा
यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे . ५४ .
sandhyā gharmadinātyayo harikarāghātaprabhūtānaka-
dhvāno vāridagarjitaṃ diviṣadāṃ dṛṣṭicchaṭā cañcalā ;
bhaktānāṃ paritoṣabāṣpavitatirvṛṣṭirmayūrī śivā
yasminnujjvalatāṇḍavaṃ vijayate taṃ nīlakaṇṭhaṃ bhaje . 54 .
आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते
विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने ;
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
सम्यक्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे . ५५ .
ādyāyāmitatejase śrutipadairvedyāya sādhyāya te
vidyānandamayātmane trijagataḥ saṃrakṣaṇodyogine ;
dhyeyāyākhilayogibhiḥ suragaṇairgeyāya māyāvine
samyaktāṇḍavasambhramāya jaṭine seyaṃ natiḥ śambhave . 55 .
नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे
सत्यायादिकुटुम्बिने मुनिमनःप्रत्यक्षचिन्मूर्तये ;
मायासृष्टजगत्त्रयाय सकलाम्नायान्तसञ्चारिणे
सायन्ताण्डवसम्भ्रमाय जटिने सेयं नतिः शम्भवे . ५६ .
nityāya triguṇātmane purajite kātyāyanīśreyase
satyāyādikuṭumbine munimanaḥpratyakṣacinmūrtaye ;
māyāsṛṣṭajagattrayāya sakalāmnāyāntasañcāriṇe
sāyantāṇḍavasambhramāya jaṭine seyaṃ natiḥ śambhave . 56 .
नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ;
मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर-
स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयो’स्म्यहम् . ५७ .
nityaṃ svodarapūraṇāya sakalānuddiśya vittāśayā
vyarthaṃ paryaṭanaṃ karomi bhavataḥ sevāṃ na jāne vibho ;
majjanmāntarapuṇyapākabalatastvaṃ śarva sarvāntara-
stiṣṭhasyeva hi tena vā paśupate te rakṣaṇīyo’smyaham . 57 .
एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं
भित्त्वा लोचनगोचरो’पि भवति त्वं कोटिसूर्यप्रभः ;
वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम-
स्तत्सर्वं व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव . ५८ .
eko vārijabāndhavaḥ kṣitinabhovyāptaṃ tamomaṇḍalaṃ
bhittvā locanagocaro’pi bhavati tvaṃ koṭisūryaprabhaḥ ;
vedyaḥ kiṃ na bhavasyaho ghanataraṃ kīdṛgbhavenmattama-
statsarvaṃ vyapanīya me paśupate sākṣātprasanno bhava . 58 .
हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः
कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ;
चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो
गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् . ५९ .
haṃsaḥ padmavanaṃ samicchati yathā nīlāmbudaṃ cātakaḥ
kokaḥ kokanadapriyaṃ pratidinaṃ candraṃ cakorastathā ;
ceto vāñchati māmakaṃ paśupate cinmārgamṛgyaṃ vibho
gaurīnātha bhavatpadābjayugalaṃ kaivalyasaukhyapradam . 59 .
रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो
भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् ;
दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् . ६० .
rodhastoyahṛtaḥ śrameṇa pathikaśchāyāṃ tarorvṛṣṭito
bhītaḥ svasthagṛhaṃ gṛhasthamatithirdīnaḥ prabhuṃ dhārmikam ;
dīpaṃ santamasākulaśca śikhinaṃ śītāvṛtastvaṃ tathā
cetaḥ sarvabhayāpahaṃ vraja sukhaṃ śambhoḥ padāmbhoruham . 60 .
अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् ;
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं
चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते . ६१ .
aṅkolaṃ nijabījasantatirayaskāntopalaṃ sūcikā
sādhvī naijavibhuṃ latā kṣitiruhaṃ sindhuḥ saridvallabham ;
prāpnotīha yathā tathā paśupateḥ pādāravindadvayaṃ
cetovṛttirupetya tiṣṭhati sadā sā bhaktirityucyate . 61 .
आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचाशङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ;
रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना-
पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति . ६२ .
ānandāśrubhirātanoti pulakaṃ nairmalyataśchādanaṃ
vācāśaṅkhamukhe sthitaiśca jaṭharāpūrtiṃ caritrāmṛtaiḥ ;
rudrākṣairbhasitena deva vapuṣo rakṣāṃ bhavadbhāvanā-
paryaṅke viniveśya bhaktijananī bhaktārbhakaṃ rakṣati . 62 .
मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ;
किञ्चिद्भक्षितमांसशेषकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते . ६३ .
mārgāvartitapādukā paśupateraṅgasya kūrcāyate
gaṇḍūṣāmbuniṣecanaṃ puraripordivyābhiṣekāyate ;
kiñcidbhakṣitamāṃsaśeṣakabalaṃ navyopahārāyate
bhaktiḥ kiṃ na karotyaho vanacaro bhaktāvataṃsāyate . 63 .
वक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनं
भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसङ्घर्षणम् ;
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं
मच्चेतोमणिपादुकाविहरणं शम्भो सदाङ्गीकुरु . ६४ .
vakṣastāḍanamantakasya kaṭhināpasmārasammardanaṃ
bhūbhṛtparyaṭanaṃ namatsuraśiraḥkoṭīrasaṅgharṣaṇam ;
karmedaṃ mṛdulasya tāvakapadadvandvasya kiṃ vocitaṃ
maccetomaṇipādukāviharaṇaṃ śambho sadāṅgīkuru . 64 .
वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ;
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् . ६५ .
vakṣastāḍanaśaṅkayā vicalito vaivasvato nirjarāḥ
koṭīrojjvalaratnadīpakalikānīrājanaṃ kurvate ;
dṛṣṭvā muktivadhūstanoti nibhṛtāśleṣaṃ bhavānīpate
yaccetastava pādapadmabhajanaṃ tasyeha kiṃ durlabham . 65 .
क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जना
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ;
शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया . ६६ .
krīḍārthaṃ sṛjasi prapañcamakhilaṃ krīḍāmṛgāste janā
yatkarmācaritaṃ mayā ca bhavataḥ prītyai bhavatyeva tat ;
śambho svasya kutūhalasya karaṇaṃ macceṣṭitaṃ niścitaṃ
tasmānmāmakarakṣaṇaṃ paśupate kartavyameva tvayā . 66 .
बहुविधपरितोषबाष्पपूर-
स्फुटपुलकाङ्कितचारुभोगभूमिम् ;
चिरपदफलकाङ्क्षिसेव्यमानां
परमसदाशिवभावनां प्रपद्ये . ६७ .
bahuvidhaparitoṣabāṣpapūra-
sphuṭapulakāṅkitacārubhogabhūmim ;
cirapadaphalakāṅkṣisevyamānāṃ
paramasadāśivabhāvanāṃ prapadye . 67 .
अमितमुदमृतं मुहुर्दुहन्तीं
विमलभवत्पदगोष्ठमावसन्तीम् ;
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम् . ६८ .
amitamudamṛtaṃ muhurduhantīṃ
vimalabhavatpadagoṣṭhamāvasantīm ;
sadaya paśupate supuṇyapākāṃ
mama paripālaya bhaktidhenumekām . 68 .
जडता पशुता कलङ्किता
कुटिलचरत्वं च नास्ति मयि देव ;
अस्ति यदि राजमौले
भवदाभरणस्य नास्मि किं पात्रम् . ६९ .
jaḍatā paśutā kalaṅkitā
kuṭilacaratvaṃ ca nāsti mayi deva ;
asti yadi rājamaule
bhavadābharaṇasya nāsmi kiṃ pātram . 69 .
अरहसि रहसि स्वतन्त्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः ;
अगणितफलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरो’स्ति . ७० .
arahasi rahasi svatantrabuddhyā
varivasituṃ sulabhaḥ prasannamūrtiḥ ;
agaṇitaphaladāyakaḥ prabhurme
jagadadhiko hṛdi rājaśekharo’sti . 70 .
आरूढभक्तिगुणकुञ्चितभावचाप-
युक्तैः शिवस्मरणबाणगणैरमोघैः ;
निर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः
सानन्दमावहति सुस्थिरराजलक्ष्मीम् . ७१ .
ārūḍhabhaktiguṇakuñcitabhāvacāpa-
yuktaiḥ śivasmaraṇabāṇagaṇairamoghaiḥ ;
nirjitya kilbiṣaripūnvijayī sudhīndraḥ
sānandamāvahati susthirarājalakṣmīm . 71 .
ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं
भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः ;
दिव्याश्रितं भुजगभूषणमुद्वहन्ति
ये पादपद्ममिह ते शिव ते कृतार्थाः . ७२ .
dhyānāñjanena samavekṣya tamaḥpradeśaṃ
bhittvā mahābalibhirīśvaranāmamantraiḥ ;
divyāśritaṃ bhujagabhūṣaṇamudvahanti
ye pādapadmamiha te śiva te kṛtārthāḥ . 72 .
भूदारतामुदवहद्यदपेक्षया श्री-
भूदार एव किमतः सुमते लभस्व ;
केदारमाकलितमुक्तिमहौषधीनां
पादारविन्दभजनं परमेश्वरस्य . ७३
bhūdāratāmudavahadyadapekṣayā śrī-
bhūdāra eva kimataḥ sumate labhasva ;
kedāramākalitamuktimahauṣadhīnāṃ
pādāravindabhajanaṃ parameśvarasya . 73
आशापाशक्लेशदुर्वासनादि-
भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ;
आशाशाटीकस्य पादारविन्दं
चेतःपेटीं वासितां मे तनोतु . ७४ .
āśāpāśakleśadurvāsanādi-
bhedodyuktairdivyagandhairamandaiḥ ;
āśāśāṭīkasya pādāravindaṃ
cetaḥpeṭīṃ vāsitāṃ me tanotu . 74 .
कल्याणिनं सरसचित्रगतिं सवेगं
सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् ;
चेतस्तुरङ्गमधिरुह्य चर स्मरारे
नेतः समस्तजगतां वृषभाधिरूढ . ७५ .
kalyāṇinaṃ sarasacitragatiṃ savegaṃ
sarveṅgitajñamanaghaṃ dhruvalakṣaṇāḍhyam ;
cetasturaṅgamadhiruhya cara smarāre
netaḥ samastajagatāṃ vṛṣabhādhirūḍha . 75 .
भक्तिर्महेशपदपुष्करमावसन्ती
कादम्बिनीव कुरुते परितोषवर्षम् ;
सम्पूरितो भवति यस्य मनस्तटाक-
स्तज्जन्मसस्यमखिलं सफलं च नान्यत् . ७६ .
bhaktirmaheśapadapuṣkaramāvasantī
kādambinīva kurute paritoṣavarṣam ;
sampūrito bhavati yasya manastaṭāka-
stajjanmasasyamakhilaṃ saphalaṃ ca nānyat . 76 .
बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
सक्ता वधूर्विरहिणीव सदा स्मरन्ती ;
सद्भावनास्मरणदर्शनकीर्तनादि
सम्मोहितेव शिवमन्त्रजपेन विन्त्ते . ७७ .
buddhiḥ sthirā bhavitumīśvarapādapadma-
saktā vadhūrvirahiṇīva sadā smarantī ;
sadbhāvanāsmaraṇadarśanakīrtanādi
sammohiteva śivamantrajapena vintte . 77 .
सदुपचारविधिष्वनुबोधितां
सविनयां सुहृदं समुपाश्रिताम् ;
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव . ७८ .
sadupacāravidhiṣvanubodhitāṃ
savinayāṃ suhṛdaṃ samupāśritām ;
mama samuddhara buddhimimāṃ prabho
varaguṇena navoḍhavadhūmiva . 78 .
नित्यं योगिमनःसरोजदलसञ्चारक्षमस्त्वत्क्रमः
शम्भो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः ;
अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-
त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये . ७९ .
nityaṃ yogimanaḥsarojadalasañcārakṣamastvatkramaḥ
śambho tena kathaṃ kaṭhorayamarāḍvakṣaḥkavāṭakṣatiḥ ;
atyantaṃ mṛdulaṃ tvadaṅghriyugalaṃ hā me manaścintaya-
tyetallocanagocaraṃ kuru vibho hastena saṃvāhaye . 79 .
एष्यत्येष जनिं मनो’स्य कठिनं तस्मिन्नटानीति म-
द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ;
नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव . ८०
eṣyatyeṣa janiṃ mano’sya kaṭhinaṃ tasminnaṭānīti ma-
drakṣāyai girisīmni komalapadanyāsaḥ purābhyāsitaḥ ;
no ceddivyagṛhāntareṣu sumanastalpeṣu vedyādiṣu
prāyaḥ satsu śilātaleṣu naṭanaṃ śambho kimarthaṃ tava . 80
कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः
कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः ;
कञ्चित्कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन्स मुक्तः खलु . ८१ .
kañcitkālamumāmaheśa bhavataḥ pādāravindārcanaiḥ
kañciddhyānasamādhibhiśca natibhiḥ kañcitkathākarṇanaiḥ ;
kañcitkañcidavekṣaṇaiśca nutibhiḥ kañciddaśāmīdṛśīṃ
yaḥ prāpnoti mudā tvadarpitamanā jīvansa muktaḥ khalu . 81 .
बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ;
त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः
पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्यो’धिकः . ८२.
bāṇatvaṃ vṛṣabhatvamardhavapuṣā bhāryātvamāryāpate
ghoṇitvaṃ sakhitā mṛdaṅgavahatā cetyādi rūpaṃ dadhau ;
tvatpāde nayanārpaṇaṃ ca kṛtavāṃstvaddehabhāgo hariḥ
pūjyātpūjyataraḥ sa eva hi na cetko vā tadanyo’dhikaḥ . 82.
जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र ;
अजनिममृतरूपं साम्बमीशं भजन्ते
य इह परमसौख्यं ते हि धन्या लभन्ते . ८३ .
jananamṛtiyutānāṃ sevayā devatānāṃ
na bhavati sukhaleśaḥ saṃśayo nāsti tatra ;
ajanimamṛtarūpaṃ sāmbamīśaṃ bhajante
ya iha paramasaukhyaṃ te hi dhanyā labhante . 83 .
शिव तव परिचर्यासन्निधानाय गौर्या
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ;
सकलभुवनबन्धो सच्चिदानन्दसिन्धो
सदय हृदयगेहे सर्वदा संवस त्वम् . ८४ .
śiva tava paricaryāsannidhānāya gauryā
bhava mama guṇadhuryāṃ buddhikanyāṃ pradāsye ;
sakalabhuvanabandho saccidānandasindho
sadaya hṛdayagehe sarvadā saṃvasa tvam . 84 .
जलधिमथनदक्षो नैव पातालभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः ;
अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
कथय कथमहं ते कल्पयानीन्दुमौले . ८५ .
jaladhimathanadakṣo naiva pātālabhedī
na ca vanamṛgayāyāṃ naiva lubdhaḥ pravīṇaḥ ;
aśanakusumabhūṣāvastramukhyāṃ saparyāṃ
kathaya kathamahaṃ te kalpayānīndumaule . 85 .
पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ;
जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न ते’हं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा . ८६ .
pūjādravyasamṛddhayo viracitāḥ pūjāṃ kathaṃ kurmahe
pakṣitvaṃ na ca vā kiṭitvamapi na prāptaṃ mayā durlabham ;
jāne mastakamaṅghripallavamumājāne na te’haṃ vibho
na jñātaṃ hi pitāmahena hariṇā tattvena tadrūpiṇā . 86 .
अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः ;
मम दास्यसि किं किमस्ति शम्भो
तव पादाम्बुजभक्तिमेव देहि . ८७ .
aśanaṃ garalaṃ phaṇī kalāpo
vasanaṃ carma ca vāhanaṃ mahokṣaḥ ;
mama dāsyasi kiṃ kimasti śambho
tava pādāmbujabhaktimeva dehi . 87 .
यदा कृताम्भोनिधिसेतुबन्धनः
करस्थलाधःकृतपर्वताधिपः ;
भवानि ते लङ्घितपद्मसम्भव-
स्तदा शिवार्चास्तवभावनक्षमः . ८८ .
yadā kṛtāmbhonidhisetubandhanaḥ
karasthalādhaḥkṛtaparvatādhipaḥ ;
bhavāni te laṅghitapadmasambhava-
stadā śivārcāstavabhāvanakṣamaḥ . 88 .
नतिभिर्नुतिभिस्त्वमीश पूजा-
विधिभिर्ध्यानसमाधिभिर्न तुष्टः ;
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि . ८९ .
natibhirnutibhistvamīśa pūjā-
vidhibhirdhyānasamādhibhirna tuṣṭaḥ ;
dhanuṣā musalena cāśmabhirvā
vada te prītikaraṃ tathā karomi . 89 .
वचसा चरितं वदामि शम्भो-
रहमुद्योगविधासु ते’प्रसक्तः ;
मनसाकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि . ९० .
vacasā caritaṃ vadāmi śambho-
rahamudyogavidhāsu te’prasaktaḥ ;
manasākṛtimīśvarasya seve
śirasā caiva sadāśivaṃ namāmi . 90 .
आद्याविद्या हृद्गता निर्गतासी-
द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ;
सेवे नित्यं श्रीकरं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राजमौले . ९१ .
ādyāvidyā hṛdgatā nirgatāsī-
dvidyā hṛdyā hṛdgatā tvatprasādāt ;
seve nityaṃ śrīkaraṃ tvatpadābjaṃ
bhāve mukterbhājanaṃ rājamaule . 91 .
दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि ;
सारं त्वदीयचरितं नितरां पिबन्तं
गौरीश मामिह समुद्धर सत्कटाक्षैः . ९२ .
dūrīkṛtāni duritāni durakṣarāṇi
daurbhāgyaduḥkhadurahaṅkṛtidurvacāṃsi ;
sāraṃ tvadīyacaritaṃ nitarāṃ pibantaṃ
gaurīśa māmiha samuddhara satkaṭākṣaiḥ . 92 .
सोमकलाधरमौलौ
कोमलघनकन्धरे महामहसि ;
स्वामिनि गिरिजानाथे
मामकहृदयं निरन्तरं रमताम् . ९३ .
somakalādharamaulau
komalaghanakandhare mahāmahasi ;
svāmini girijānāthe
māmakahṛdayaṃ nirantaraṃ ramatām . 93 .
सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः ;
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति . ९४ .
sā rasanā te nayane
tāveva karau sa eva kṛtakṛtyaḥ ;
yā ye yau yo bhargaṃ
vadatīkṣete sadārcataḥ smarati . 94 .
अतिमृदुलौ मम चरणा-
वतिकठिनं ते मनो भवानीश ;
इति विचिकित्सां सन्त्यज
शिव कथमासीद्गिरौ तथा वेशः . ९५ .
atimṛdulau mama caraṇā-
vatikaṭhinaṃ te mano bhavānīśa ;
iti vicikitsāṃ santyaja
śiva kathamāsīdgirau tathā veśaḥ . 95 .
धैर्याङ्कुशेन निभृतं
रभसादाकृष्य भक्तिशृङ्खलया ;
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यन्त्रैः . ९६ .
dhairyāṅkuśena nibhṛtaṃ
rabhasādākṛṣya bhaktiśṛṅkhalayā ;
purahara caraṇālāne
hṛdayamadebhaṃ badhāna cidyantraiḥ . 96 .
प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनःकरी गरीयान् ;
परिगृह्य नयेन भक्तिरज्ज्वा
परम स्थाणु पदं दृढं नयामुम् . ९७ .
pracaratyabhitaḥ pragalbhavṛttyā
madavāneṣa manaḥkarī garīyān ;
parigṛhya nayena bhaktirajjvā
parama sthāṇu padaṃ dṛḍhaṃ nayāmum . 97 .
सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां
सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ;
उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण . ९८.
sarvālaṅkārayuktāṃ saralapadayutāṃ sādhuvṛttāṃ suvarṇāṃ
sadbhiḥ saṃstūyamānāṃ sarasaguṇayutāṃ lakṣitāṃ lakṣaṇāḍhyām ;
udyadbhūṣāviśeṣāmupagatavinayāṃ dyotamānārtharekhāṃ
kalyāṇīṃ deva gaurīpriya mama kavitākanyakāṃ tvaṃ gṛhāṇa . 98.
इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ;
हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
कथं शम्भो स्वामिन्कथय मम वेद्यो’सि पुरतः . ९९ .
idaṃ te yuktaṃ vā paramaśiva kāruṇyajaladhe
gatau tiryagrūpaṃ tava padaśirodarśanadhiyā ;
haribrahmāṇau tau divi bhuvi carantau śramayutau
kathaṃ śambho svāminkathaya mama vedyo’si purataḥ . 99 .
स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः
स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः ;
माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-
द्धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः . १०० .
stotreṇālamahaṃ pravacmi na mṛṣā devā viriñcādayaḥ
stutyānāṃ gaṇanāprasaṅgasamaye tvāmagragaṇyaṃ viduḥ ;
māhātmyāgravicāraṇaprakaraṇe dhānātuṣastomava-
ddhūtāstvāṃ viduruttamottamaphalaṃ śambho bhavatsevakāḥ . 100 .
. शिवानन्दलहरी सम्पूर्णा .
. śivānandalaharī sampūrṇā .

सुब्रह्मण्यस्तोत्राणि subrahmaṇyastotrāṇi

सुब्रह्मण्यं देवसेनाधिनाथं
सुत्रामाद्यैरादितेयैस्समीड्यम् ;
गौरीपुत्रं गर्वितेन्द्रारिकालं
वन्दे भक्त्या वाञ्छितार्थस्य सिद्ध्यै .
subrahmaṇyaṃ devasenādhināthaṃ
sutrāmādyairāditeyaissamīḍyam ;
gaurīputraṃ garvitendrārikālaṃ
vande bhaktyā vāñchitārthasya siddhyai .

सदा बालरूपापि विघ्नाद्रिहन्त्री
महादन्तिवक्त्रापि पञ्चास्यमान्या ;
विधीन्द्रादिमृग्या गणेशाभिधा मे
विधत्तां श्रियं कापि कल्याणमूर्तिः .१.
sadā bālarūpāpi vighnādrihantrī
mahādantivaktrāpi pañcāsyamānyā ;
vidhīndrādimṛgyā gaṇeśābhidhā me
vidhattāṃ śriyaṃ kāpi kalyāṇamūrtiḥ .1.
न जानामि शब्दं न जानामि चार्थं
न जानामि पद्यं न जानामि गद्यम् ;
चिदेका षडास्या हृदि द्योतते मे
मुखान्निःसरन्ते गिरश्चापि चित्रम् .२.
na jānāmi śabdaṃ na jānāmi cārthaṃ
na jānāmi padyaṃ na jānāmi gadyam ;
cidekā ṣaḍāsyā hṛdi dyotate me
mukhānniḥsarante giraścāpi citram .2.
मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महच्चित्तगेहम् ;
महीदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम् .३.
mayūrādhirūḍhaṃ mahāvākyagūḍhaṃ
manohāridehaṃ mahaccittageham ;
mahīdevadevaṃ mahāvedabhāvaṃ
mahādevabālaṃ bhaje lokapālam .3.
यदा सन्निधानं गता मानवा मे
भवांभोधिपारं गतास्ते तदैव ;
इति व्यञ्जयन्सिन्धुतीरे य आस्ते
तमीडे पवित्रं पराशक्तिपुत्रम् .४.
yadā sannidhānaṃ gatā mānavā me
bhavāṃbhodhipāraṃ gatāste tadaiva ;
iti vyañjayansindhutīre ya āste
tamīḍe pavitraṃ parāśaktiputram .4.
यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा-
स्तथैवापदः सन्निधौ सेवतां मे ;
इतीवोर्मिपङ्क्त्तीर्नृणां दर्शयन्तं
सदा भावये हृत्सरोजे गुहं तम् .५.
yathābdhestaraṅgā layaṃ yānti tuṅgā-
stathaivāpadaḥ sannidhau sevatāṃ me ;
itīvormipaṅkttīrnṛṇāṃ darśayantaṃ
sadā bhāvaye hṛtsaroje guhaṃ tam .5.
गिरौ मन्निवासे नरा ये’धिरूढा-
स्तदा पर्वते राजते ते’धिरूढाः ;
इतीव ब्रुवन्गन्धशैलाधिरूढः
स देवो मुदे मे सदा षण्मुखो’स्तु .६.
girau mannivāse narā ye’dhirūḍhā-
stadā parvate rājate te’dhirūḍhāḥ ;
itīva bruvangandhaśailādhirūḍhaḥ
sa devo mude me sadā ṣaṇmukho’stu .6.
महांभोधितीरे महापापचोरे
मुनीन्द्रानुकूले सुगन्धाख्यशैले ;
गुहायां वसन्तं स्वभासा लसन्तं
जनार्तिं हरन्तं श्रयामो गुहं तम् .७.
mahāṃbhodhitīre mahāpāpacore
munīndrānukūle sugandhākhyaśaile ;
guhāyāṃ vasantaṃ svabhāsā lasantaṃ
janārtiṃ harantaṃ śrayāmo guhaṃ tam .7.
लसत्स्वर्णगेहे नृणां कामदोहे
सुमस्तोमसञ्छन्नमाणिक्यमञ्चे ;
समुद्यत्सहस्रार्कतुल्यप्रकाशं
सदा भावये कार्तिकेयं सुरेशम् .८.
lasatsvarṇagehe nṛṇāṃ kāmadohe
sumastomasañchannamāṇikyamañce ;
samudyatsahasrārkatulyaprakāśaṃ
sadā bhāvaye kārtikeyaṃ sureśam .8.
रणद्धंसके मञ्जुले’त्यन्तशोणे
मनोहारिलावण्यपीयूषपूर्णे ;
मनःषट्पदो मे भवक्लेशतप्तः
सदा मोदतां स्कन्द ते पादपद्मे .९.
raṇaddhaṃsake mañjule’tyantaśoṇe
manohārilāvaṇyapīyūṣapūrṇe ;
manaḥṣaṭpado me bhavakleśataptaḥ
sadā modatāṃ skanda te pādapadme .9.
सुवर्णाभदिव्यांबरैर्भासमानां
क्वणत्किङ्किणीमेखलाशोभमानाम् ;
लसद्धेमपट्टेन विद्योतमानां
कटिं भावये स्कन्द ते दीप्यमानाम् .१०.
suvarṇābhadivyāṃbarairbhāsamānāṃ
kvaṇatkiṅkiṇīmekhalāśobhamānām ;
lasaddhemapaṭṭena vidyotamānāṃ
kaṭiṃ bhāvaye skanda te dīpyamānām .10.
पुलिन्देशकन्याघनाभोगतुङ्ग-
स्तनालिङ्गनासक्तकाश्मीररागम् ;
नमस्यांयहं तारकारे तवोरः
स्वभक्तावने सर्वदा सानुरागम् .११.
pulindeśakanyāghanābhogatuṅga-
stanāliṅganāsaktakāśmīrarāgam ;
namasyāṃyahaṃ tārakāre tavoraḥ
svabhaktāvane sarvadā sānurāgam .11.
विधौ क्लृप्तदण्डान्स्वलीलाधृताण्डा-
न्निरस्तेभशुण्डान्द्विषत्कालदण्डान् ;
हतेन्द्रारिषण्डाञ्जगत्त्राणशौण्डान्
सदा दे प्रचण्डाञ्श्रये बाहुदण्डान् .१२.
vidhau klṛptadaṇḍānsvalīlādhṛtāṇḍā-
nnirastebhaśuṇḍāndviṣatkāladaṇḍān ;
hatendrāriṣaṇḍāñjagattrāṇaśauṇḍān
sadā de pracaṇḍāñśraye bāhudaṇḍān .12.
सदा शारदाः षण्मृगाङ्का यदि स्युः
समुद्यन्त एव स्थिताश्चेत्समन्तात् ;
सदा पूर्णबिन्बाः कलङ्कैश्च हीना-
स्तदा त्वन्मुखानां ब्रुवे स्कन्द सांयम् .१३.
sadā śāradāḥ ṣaṇmṛgāṅkā yadi syuḥ
samudyanta eva sthitāścetsamantāt ;
sadā pūrṇabinbāḥ kalaṅkaiśca hīnā-
stadā tvanmukhānāṃ bruve skanda sāṃyam .13.
स्फुरन्मन्दहासैः सहंसानि चञ्च-
त्कटाक्षावलीभृङ्गसङ्घोज्ज्वलानि ;
सुधास्यन्दिबिंबाधराणीशसूनो
तवालोकये षण्मुखांभोरुहाणि .१४.
sphuranmandahāsaiḥ sahaṃsāni cañca-
tkaṭākṣāvalībhṛṅgasaṅghojjvalāni ;
sudhāsyandibiṃbādharāṇīśasūno
tavālokaye ṣaṇmukhāṃbhoruhāṇi .14.
विशालेषु कर्णान्तदीर्घेष्वजस्रं
दयास्यन्दिषु द्वादशस्वीक्षणेषु ;
मयीषत्कटाक्षः सकृत्पातितश्चे-
द्भवेत्ते दयाशील का नाम हानिः .१५.
viśāleṣu karṇāntadīrgheṣvajasraṃ
dayāsyandiṣu dvādaśasvīkṣaṇeṣu ;
mayīṣatkaṭākṣaḥ sakṛtpātitaśce-
dbhavette dayāśīla kā nāma hāniḥ .15.
सुताङ्गोद्भवो मे’सि जीवेति षड्धा
जपन्मन्त्रमीशो मुदा जिघ्रते यान् ;
जगद्भारभृद्भ्यो जगन्नाथ तेभ्यः
किरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः .१६.
sutāṅgodbhavo me’si jīveti ṣaḍdhā
japanmantramīśo mudā jighrate yān ;
jagadbhārabhṛdbhyo jagannātha tebhyaḥ
kirīṭojjvalebhyo namo mastakebhyaḥ .16.
स्फुरद्रत्नकेयूरहाराभिराम-
श्चलत्कुण्डलश्रीलसद्गण्डभागः ;
कटौ पीतवासाः करे चारुशक्तिः
पुरस्तान्ममास्तां पुरारेस्तनूजः .१७.
sphuradratnakeyūrahārābhirāma-
ścalatkuṇḍalaśrīlasadgaṇḍabhāgaḥ ;
kaṭau pītavāsāḥ kare cāruśaktiḥ
purastānmamāstāṃ purārestanūjaḥ .17.
इहायाहि वत्सेति हस्तान्प्रसार्या-
ह्वयत्यादराच्छङ्करे मातुरङ्कात् ;
समुत्पत्य तातं श्रयन्तं कुमारं
हराश्लिष्टगात्रं भजे बालमूर्तिम् .१८.
ihāyāhi vatseti hastānprasāryā-
hvayatyādarācchaṅkare māturaṅkāt ;
samutpatya tātaṃ śrayantaṃ kumāraṃ
harāśliṣṭagātraṃ bhaje bālamūrtim .18.
कुमारेशसूनो गुह स्कन्द सेना-
पते शक्तिपाणे मयूराधिरूढ ;
पुलिन्दात्मजाकान्त भक्तार्तिहारिन्
प्रभो तारकारे सदा रक्ष मां त्वम् .१९.
kumāreśasūno guha skanda senā-
pate śaktipāṇe mayūrādhirūḍha ;
pulindātmajākānta bhaktārtihārin
prabho tārakāre sadā rakṣa māṃ tvam .19.
प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टे
कफोद्गारिवक्त्रे भयोत्कंपिगात्रे ;
प्रयाणोन्मुखे मय्यनाथे तदानीं
द्रुतं मे दयालो भवाग्रे गुह त्वम् .२०.
praśāntendriye naṣṭasaṃjñe viceṣṭe
kaphodgārivaktre bhayotkaṃpigātre ;
prayāṇonmukhe mayyanāthe tadānīṃ
drutaṃ me dayālo bhavāgre guha tvam .20.
कृतान्तस्य दूतेषु चण्डेषु कोपा-
द्दह च्छिन्द्धि भिन्द्धीति मां तर्जयत्सु ;
मयूरं समारुह्य मा भैरिति त्वं
पुरः शक्तिपाणिर्ममायाहि शीघ्रम् .२१.
kṛtāntasya dūteṣu caṇḍeṣu kopā-
ddaha cchinddhi bhinddhīti māṃ tarjayatsu ;
mayūraṃ samāruhya mā bhairiti tvaṃ
puraḥ śaktipāṇirmamāyāhi śīghram .21.
प्रणंयासकृत्पादयोस्ते पतित्वा
प्रसाद्य प्रभो प्रार्थये’नेकवारम् ;
न वक्तुं क्षमो’हं तदानीं कृपाब्धे
न कार्यान्तकाले मनागप्युपेक्षा .२२.
praṇaṃyāsakṛtpādayoste patitvā
prasādya prabho prārthaye’nekavāram ;
na vaktuṃ kṣamo’haṃ tadānīṃ kṛpābdhe
na kāryāntakāle manāgapyupekṣā .22.
सहस्राण्डभोक्ता त्वया शूरनामा
हतस्तारकः सिंहवक्त्रश्च दैत्यः ;
ममान्तर्हृदिस्थं मनःक्लेशमेकं
न हंसि प्रभो किं करोमि क्व यामि .२३.
sahasrāṇḍabhoktā tvayā śūranāmā
hatastārakaḥ siṃhavaktraśca daityaḥ ;
mamāntarhṛdisthaṃ manaḥkleśamekaṃ
na haṃsi prabho kiṃ karomi kva yāmi .23.
अहं सर्वदा दुःखभारावसन्नो
भवान्दीनबन्धुस्त्वदन्यं न याचे ;
भवद्भक्तिरोधं सदा क्लृप्तबाधं
ममाधिं द्रुतं नाशयोमासुत त्वम् .२४.
ahaṃ sarvadā duḥkhabhārāvasanno
bhavāndīnabandhustvadanyaṃ na yāce ;
bhavadbhaktirodhaṃ sadā klṛptabādhaṃ
mamādhiṃ drutaṃ nāśayomāsuta tvam .24.
अपस्मारकुष्ठक्षयार्शःप्रमेह-
ज्वरोन्मादगुल्मादिरोगा महान्तः ;
पिशाचाश्च सर्वे भवत्पत्रभूतिं
विलोक्य क्षणात्तारकारे द्रवन्ते .२५.
apasmārakuṣṭhakṣayārśaḥprameha-
jvaronmādagulmādirogā mahāntaḥ ;
piśācāśca sarve bhavatpatrabhūtiṃ
vilokya kṣaṇāttārakāre dravante .25.
दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति-
र्मुखे मे पवित्रं सदा तच्चरित्रम् ;
करे तस्य कृत्यं वपुस्तस्य भृत्यं
गुहे सन्तु लीना ममाशेषभावाः .२६.
dṛśi skandamūrtiḥ śrutau skandakīrti-
rmukhe me pavitraṃ sadā taccaritram ;
kare tasya kṛtyaṃ vapustasya bhṛtyaṃ
guhe santu līnā mamāśeṣabhāvāḥ .26.
मुनीनामुताहो नृणां भक्तिभाजा-
मभीष्टप्रदाः सन्ति सर्वत्र देवाः ;
नृणामन्त्यजानामपि स्वार्थदाने
गुहाद्देवमन्यं न जाने न जाने .२७.
munīnāmutāho nṛṇāṃ bhaktibhājā-
mabhīṣṭapradāḥ santi sarvatra devāḥ ;
nṛṇāmantyajānāmapi svārthadāne
guhāddevamanyaṃ na jāne na jāne .27.
कलत्रं सुता बन्धुवर्गः पशुर्वा
नरो वाथ नारी गृहे ये मदीयाः ;
यजन्तो नमन्तः स्तुवन्तो भवन्तं
स्मरन्तश्च ते सन्तु सर्वे कुमार .२८.
kalatraṃ sutā bandhuvargaḥ paśurvā
naro vātha nārī gṛhe ye madīyāḥ ;
yajanto namantaḥ stuvanto bhavantaṃ
smarantaśca te santu sarve kumāra .28.
मृगाः पक्षिणो दंशका ये च दुष्टा-
स्तथा व्याधयो बाधका ये मदङ्गे ;
भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरे
विनाश्यन्तु ते चूर्णितक्रौञ्चशैल .२९.
mṛgāḥ pakṣiṇo daṃśakā ye ca duṣṭā-
stathā vyādhayo bādhakā ye madaṅge ;
bhavacchaktitīkṣṇāgrabhinnāḥ sudūre
vināśyantu te cūrṇitakrauñcaśaila .29.
जनित्री पिता च स्वपुत्रापराधं
सहेते न किं देवसेनाधिनाथ ;
अहं चातिबालो भवान् लोकतातः
क्षमस्वापराधं समस्तं महेश .३०.
janitrī pitā ca svaputrāparādhaṃ
sahete na kiṃ devasenādhinātha ;
ahaṃ cātibālo bhavān lokatātaḥ
kṣamasvāparādhaṃ samastaṃ maheśa .30.
नमः केकिने शक्तये चापि तुभ्यं
नमश्छाग तुभ्यं नमः कुक्कुटाय ;
नमः सिन्धवे सिन्धुदेशाय तुभ्यं
पुनः स्कन्दमूर्ते नमस्ते नमो’स्तु .३१.
namaḥ kekine śaktaye cāpi tubhyaṃ
namaśchāga tubhyaṃ namaḥ kukkuṭāya ;
namaḥ sindhave sindhudeśāya tubhyaṃ
punaḥ skandamūrte namaste namo’stu .31.
जयानन्दभूमञ्जयापारधाम-
ञ्जयामोघकीर्ते जयानन्दमूर्ते ;
जयानन्दसिन्धो जयाशेषबन्धो
जय त्वं सदा मुक्तिदानेशसूनो .३२.

jayānandabhūmañjayāpāradhāma-
ñjayāmoghakīrte jayānandamūrte ;
jayānandasindho jayāśeṣabandho
jaya tvaṃ sadā muktidāneśasūno .32.

भुजङ्गाख्यवृत्तेव क्लृप्तं स्तवं यः
पठेद्भक्तियुक्तो गुहं संप्रणंय ;
स पुत्रान्कलत्रं धनं दीर्घमायु-
र्लभेत्स्कन्दसायुज्यमन्ते नरः सः .३३.
bhujaṅgākhyavṛtteva klṛptaṃ stavaṃ yaḥ
paṭhedbhaktiyukto guhaṃ saṃpraṇaṃya ;
sa putrānkalatraṃ dhanaṃ dīrghamāyu-
rlabhetskandasāyujyamante naraḥ saḥ .33.
.इति श्रीसुब्रह्मण्यभुजङ्गं संपूर्णम्.
.iti śrīsubrahmaṇyabhujaṅgaṃ saṃpūrṇam.